Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kiJcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yogyaM buddhavAn, tato bhavAn vAkyamAtraM vadatu tenaiva mama dAsaH svastho bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किञ्चाहं भवत्समीपं यातुमपि नात्मानं योग्यं बुद्धवान्, ततो भवान् वाक्यमात्रं वदतु तेनैव मम दासः स्वस्थो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিঞ্চাহং ভৱৎসমীপং যাতুমপি নাত্মানং যোগ্যং বুদ্ধৱান্, ততো ভৱান্ ৱাক্যমাত্ৰং ৱদতু তেনৈৱ মম দাসঃ স্ৱস্থো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিঞ্চাহং ভৱৎসমীপং যাতুমপি নাত্মানং যোগ্যং বুদ্ধৱান্, ততো ভৱান্ ৱাক্যমাত্রং ৱদতু তেনৈৱ মম দাসঃ স্ৱস্থো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိဉ္စာဟံ ဘဝတ္သမီပံ ယာတုမပိ နာတ္မာနံ ယောဂျံ ဗုဒ္ဓဝါန်, တတော ဘဝါန် ဝါကျမာတြံ ဝဒတု တေနဲဝ မမ ဒါသး သွသ္ထော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kinjcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yOgyaM buddhavAn, tatO bhavAn vAkyamAtraM vadatu tEnaiva mama dAsaH svasthO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:7
10 अन्तरसन्दर्भाः  

tenaiva sarvve camatkRtya parasparaM kathayAJcakrire, aho kimidaM? kIdRzo'yaM navya upadezaH? anena prabhAvenApavitrabhUteSvAjJApiteSu te tadAjJAnuvarttino bhavanti|


tataH sarvve lokAzcamatkRtya parasparaM vaktumArebhire koyaM camatkAraH| eSa prabhAveNa parAkrameNa cAmedhyabhUtAn AjJApayati tenaiva te bahirgacchanti|


tadAnIM sa pANiM prasAryya tadaGgaM spRzan babhASe tvaM pariSkriyasveti mamecchAsti tatastatkSaNaM sa kuSThAt muktaH|


tasmAd yIzustaiH saha gatvA nivezanasya samIpaM prApa, tadA sa zatasenApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNot| he prabho svayaM zramo na karttavyo yad bhavatA madgehamadhye pAdArpaNaM kriyeta tadapyahaM nArhAmi,


yasmAd ahaM parAdhInopi mamAdhInA yAH senAH santi tAsAm ekajanaM prati yAhIti mayA prokte sa yAti; tadanyaM prati AyAhIti prokte sa AyAti; tathA nijadAsaM prati etat kurvviti prokte sa tadeva karoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्