Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:43 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 zimon pratyuvAca, mayA budhyate yasyAdhikam RNaM cakSame sa iti; tato yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 শিমোন্ প্ৰত্যুৱাচ, মযা বুধ্যতে যস্যাধিকম্ ঋণং চক্ষমে স ইতি; ততো যীশুস্তং ৱ্যাজহাৰ, ৎৱং যথাৰ্থং ৱ্যচাৰযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 শিমোন্ প্রত্যুৱাচ, মযা বুধ্যতে যস্যাধিকম্ ঋণং চক্ষমে স ইতি; ততো যীশুস্তং ৱ্যাজহার, ৎৱং যথার্থং ৱ্যচারযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ၑိမောန် ပြတျုဝါစ, မယာ ဗုဓျတေ ယသျာဓိကမ် ၒဏံ စက္ၐမေ သ ဣတိ; တတော ယီၑုသ္တံ ဝျာဇဟာရ, တွံ ယထာရ္ထံ ဝျစာရယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:43
10 अन्तरसन्दर्भाः  

tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaM kSamitvA taM tatyAja|


tato yIzuH subuddheriva tasyedam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|


tataH paraM te gacchanta ekaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhe tasyAtithyaM cakAra|


tadanantaraM tayoH zodhyAbhAvAt sa uttamarNastayo rRNe cakSame; tasmAt tayordvayoH kastasmin preSyate bahu? tad brUhi|


atha tAM nArIM prati vyAghuThya zimonamavocat, strImimAM pazyasi? tava gRhe mayyAgate tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yoSideSA nayanajalai rmama pAdau prakSAlya kezairamArkSIt|


atastvAM vyAharAmi, etasyA bahu pApamakSamyata tato bahu prIyate kintu yasyAlpapApaM kSamyate solpaM prIyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्