Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:41 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 ekottamarNasya dvAvadhamarNAvAstAM, tayorekaH paJcazatAni mudrApAdAn aparazca paJcAzat mudrApAdAn dhArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 একোত্তমৰ্ণস্য দ্ৱাৱধমৰ্ণাৱাস্তাং, তযোৰেকঃ পঞ্চশতানি মুদ্ৰাপাদান্ অপৰশ্চ পঞ্চাশৎ মুদ্ৰাপাদান্ ধাৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 একোত্তমর্ণস্য দ্ৱাৱধমর্ণাৱাস্তাং, তযোরেকঃ পঞ্চশতানি মুদ্রাপাদান্ অপরশ্চ পঞ্চাশৎ মুদ্রাপাদান্ ধারযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ဧကောတ္တမရ္ဏသျ ဒွါဝဓမရ္ဏာဝါသ္တာံ, တယောရေကး ပဉ္စၑတာနိ မုဒြာပါဒါန် အပရၑ္စ ပဉ္စာၑတ် မုဒြာပါဒါန် ဓာရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:41
17 अन्तरसन्दर्भाः  

kintu tasmin dAse bahi ryAte, tasya zataM mudrAcaturthAMzAn yo dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIDya gaditavAn, mama yat prApyaM tat parizodhaya|


vayaM yathA nijAparAdhinaH kSamAmahe, tathaivAsmAkam aparAdhAn kSamasva|


tadA sa tAnuvAca yUyameva tAn bhojayata; tataste jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhojayiSyAmaH?


yathA vayaM sarvvAn aparAdhinaH kSamAmahe tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmano rakSa|


kintu yo jano'jJAtvA prahArArhaM karmma karoti solpaprahArAn prApsyati| yato yasmai bAhulyena dattaM tasmAdeva bAhulyena grahISyate, mAnuSA yasya nikaTe bahu samarpayanti tasmAd bahu yAcante|


aparaJca zIlohanAmna uccagRhasya patanAd ye'STAdazajanA mRtAste yirUzAlami nivAsisarvvalokebhyo'dhikAparAdhinaH kiM yUyamityaM bodhadhve?


tadA yAzustaM jagAda, he zimon tvAM prati mama kiJcid vaktavyamasti; tasmAt sa babhASe, he guro tad vadatu|


atastvAM vyAharAmi, etasyA bahu pApamakSamyata tato bahu prIyate kintu yasyAlpapApaM kSamyate solpaM prIyate|


teSAM kopi prabhedo nAsti, yataH sarvvaeva pApina IzvarIyatejohInAzca jAtAH|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्