Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:30 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 kintu phirUzino vyavasthApakAzca tena na majjitAH svAn pratIzvarasyopadezaM niSphalam akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু ফিৰূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্ৰতীশ্ৱৰস্যোপদেশং নিষ্ফলম্ অকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু ফিরূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্রতীশ্ৱরস্যোপদেশং নিষ্ফলম্ অকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ဖိရူၑိနော ဝျဝသ္ထာပကာၑ္စ တေန န မဇ္ဇိတား သွာန် ပြတီၑွရသျောပဒေၑံ နိၐ္ဖလမ် အကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:30
11 अन्तरसन्दर्भाः  

he yirUzAlam he yirUzAlam tvaM bhaviSyadvAdino haMsi tavAntike preritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|


yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|


atha prabhuH kathayAmAsa, idAnIntanajanAn kenopamAmi? te kasya sadRzAH?


ahaM sarvveSAM lokAnAM raktapAtadoSAd yannirdoSa Ase tasyAdya yuSmAn sAkSiNaH karomi|


kintvisrAyelIyalokAn adhi kathayAJcakAra, yairAjJAlaGghibhi rlokai rviruddhaM vAkyamucyate| tAn pratyeva dinaM kRtsnaM hastau vistArayAmyahaM||


tasya sahAyA vayaM yuSmAn prArthayAmahe, IzvarasyAnugraho yuSmAbhi rvRthA na gRhyatAM|


ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTo nirarthakamamriyata|


pUrvvaM khrISTe vizvAsino ye vayam asmatto yat tasya mahimnaH prazaMsA jAyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्