Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:24 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 tayo rdUtayo rgatayoH sato ryohani sa lokAn vaktumupacakrame, yUyaM madhyeprAntaraM kiM draSTuM niragamata? kiM vAyunA kampitaM naDaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तयो र्दूतयो र्गतयोः सतो र्योहनि स लोकान् वक्तुमुपचक्रमे, यूयं मध्येप्रान्तरं किं द्रष्टुं निरगमत? किं वायुना कम्पितं नडं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তযো ৰ্দূতযো ৰ্গতযোঃ সতো ৰ্যোহনি স লোকান্ ৱক্তুমুপচক্ৰমে, যূযং মধ্যেপ্ৰান্তৰং কিং দ্ৰষ্টুং নিৰগমত? কিং ৱাযুনা কম্পিতং নডং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তযো র্দূতযো র্গতযোঃ সতো র্যোহনি স লোকান্ ৱক্তুমুপচক্রমে, যূযং মধ্যেপ্রান্তরং কিং দ্রষ্টুং নিরগমত? কিং ৱাযুনা কম্পিতং নডং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တယော ရ္ဒူတယော ရ္ဂတယေား သတော ရျောဟနိ သ လောကာန် ဝက္တုမုပစကြမေ, ယူယံ မဓျေပြာန္တရံ ကိံ ဒြၐ္ဋုံ နိရဂမတ? ကိံ ဝါယုနာ ကမ္ပိတံ နဍံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tayO rdUtayO rgatayOH satO ryOhani sa lOkAn vaktumupacakramE, yUyaM madhyEprAntaraM kiM draSTuM niragamata? kiM vAyunA kampitaM naPaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:24
14 अन्तरसन्दर्भाः  

atha bAlakaH zarIreNa buddhyA ca varddhitumArebhe; aparaJca sa isrAyelo vaMzIyalokAnAM samIpe yAvanna prakaTIbhUtastAstAvat prAntare nyavasat|


hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati


etAni yAni pazyathaH zRNuthazca tAni yohanaM jJApayatam|


yUyaM kiM draSTuM niragamata? kiM sUkSmavastraparidhAyinaM kamapi naraM? kintu ye sUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhuJjate ca te rAjadhAnISu tiSThanti|


tadA sovadat| paramezasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyo bhaviSyadvAdI likhitavAn soham|


ataeva mAnuSANAM cAturIto bhramakadhUrttatAyAzchalAcca jAtena sarvveNa zikSAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


ime nirjalAni prasravaNAni pracaNDavAyunA cAlitA meghAzca teSAM kRte nityasthAyI ghoratarAndhakAraH saJcito 'sti|


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrotasApahRtAH svakIyasusthiratvAt mA bhrazyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्