Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tadA sa uvAca he yuvamanuSya tvamuttiSTha, tvAmaham AjJApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা স উৱাচ হে যুৱমনুষ্য ৎৱমুত্তিষ্ঠ, ৎৱামহম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা স উৱাচ হে যুৱমনুষ্য ৎৱমুত্তিষ্ঠ, ৎৱামহম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ သ ဥဝါစ ဟေ ယုဝမနုၐျ တွမုတ္တိၐ္ဌ, တွာမဟမ် အာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmaham AjnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:14
20 अन्तरसन्दर्भाः  

atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASe TAlIthA kUmI, arthato he kanye tvamuttiSTha ityAjJApayAmi|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


tasmAt sa mRto janastatkSaNamutthAya kathAM prakathitaH; tato yIzustasya mAtari taM samarpayAmAsa|


tataH paraM samastaM yihUdAdezaM tasya caturdiksthadezaJca tasyaitatkIrtti rvyAnaze|


tadA yIzuH kathitavAn ahameva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM icchati taM taM sajIvaM karoti|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zroSyanti ye ca zroSyanti te sajIvA bhaviSyanti samaya etAdRza AyAti varam idAnImapyupatiSThati|


yo nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karoti ibrAhImo vizvAsabhUmestasyezvarasya sAkSAt so'smAkaM sarvveSAm AdipuruSa Aste, yathA likhitaM vidyate, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|


yataste lokA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्