Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tadA yIzusteSAM cintAM viditvA taM zuSkakaraM pumAMsaM provAca, tvamutthAya madhyasthAne tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককৰং পুমাংসং প্ৰোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককরং পুমাংসং প্রোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ယီၑုသ္တေၐာံ စိန္တာံ ဝိဒိတွာ တံ ၑုၐ္ကကရံ ပုမာံသံ ပြောဝါစ, တွမုတ္ထာယ မဓျသ္ထာနေ တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:8
19 अन्तरसन्दर्भाः  

tataH sa teSAm etAdRzIM cintAM vijJAya kathitavAn, yUyaM manaHsu kRta etAdRzIM kucintAM kurutha?


tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAne tvamuttiSTha|


tAM tatropasthitAM vilokya yIzustAmAhUya kathitavAn he nAri tava daurbbalyAt tvaM muktA bhava|


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavAre hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, eteSAM kiM karmmakaraNIyam?


sa mAnaveSu kasyacit pramANaM nApekSata yato manujAnAM madhye yadyadasti tattat sojAnAt|


pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|


dine tiSThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdRzI nizAgacchati|


tathApi taM klezamahaM tRNAya na manye; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabho ryIzoH sakAzAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituुJca nijaprANAnapi priyAn na manye|


yasya sAkSAd akSobhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nizcitaM budhyate yatastad vijane na kRtaM|


tat teSAM vinAzasya lakSaNaM yuSmAkaJcezvaradattaM paritrANasya lakSaNaM bhaviSyati|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocaraH ko'pi prANI nAsti tasya dRSTau sarvvamevAnAvRtaM prakAzitaJcAste|


asmAkaM vinimayena khrISTaH zarIrasambandhe daNDaM bhuktavAn ato hetoH zarIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


tasyAH santAnAMzca mRtyunA haniSyAmi| tenAham antaHkaraNAnAM manasAJcAnusandhAnakArI yuSmAkamekaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo jJAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्