Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:48 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

48 yo jano gabhIraM khanitvA pASANasthale bhittiM nirmmAya svagRhaM racayati tena saha tasyopamA bhavati; yata AplAvijalametya tasya mUle vegena vahadapi tadgehaM lADayituM na zaknoti yatastasya bhittiH pASANopari tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 यो जनो गभीरं खनित्वा पाषाणस्थले भित्तिं निर्म्माय स्वगृहं रचयति तेन सह तस्योपमा भवति; यत आप्लाविजलमेत्य तस्य मूले वेगेन वहदपि तद्गेहं लाडयितुं न शक्नोति यतस्तस्य भित्तिः पाषाणोपरि तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 যো জনো গভীৰং খনিৎৱা পাষাণস্থলে ভিত্তিং নিৰ্ম্মায স্ৱগৃহং ৰচযতি তেন সহ তস্যোপমা ভৱতি; যত আপ্লাৱিজলমেত্য তস্য মূলে ৱেগেন ৱহদপি তদ্গেহং লাডযিতুং ন শক্নোতি যতস্তস্য ভিত্তিঃ পাষাণোপৰি তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 যো জনো গভীরং খনিৎৱা পাষাণস্থলে ভিত্তিং নির্ম্মায স্ৱগৃহং রচযতি তেন সহ তস্যোপমা ভৱতি; যত আপ্লাৱিজলমেত্য তস্য মূলে ৱেগেন ৱহদপি তদ্গেহং লাডযিতুং ন শক্নোতি যতস্তস্য ভিত্তিঃ পাষাণোপরি তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ယော ဇနော ဂဘီရံ ခနိတွာ ပါၐာဏသ္ထလေ ဘိတ္တိံ နိရ္မ္မာယ သွဂၖဟံ ရစယတိ တေန သဟ တသျောပမာ ဘဝတိ; ယတ အာပ္လာဝိဇလမေတျ တသျ မူလေ ဝေဂေန ဝဟဒပိ တဒ္ဂေဟံ လာဍယိတုံ န ၑက္နောတိ ယတသ္တသျ ဘိတ္တိး ပါၐာဏောပရိ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 yO janO gabhIraM khanitvA pASANasthalE bhittiM nirmmAya svagRhaM racayati tEna saha tasyOpamA bhavati; yata AplAvijalamEtya tasya mUlE vEgEna vahadapi tadgEhaM lAPayituM na zaknOti yatastasya bhittiH pASANOpari tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:48
37 अन्तरसन्दर्भाः  

yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karoti sa kasya sadRzo bhavati tadahaM yuSmAn jJAाpayAmi|


kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sa bhittiM vinA mRृdupari gRhanirmmAtrA samAno bhavati; yata AplAvijalamAgatya vegena yadA vahati tadA tadgRhaM patati tasya mahat patanaM jAyate|


yathA mayA yuSmAkaM zAnti rjAyate tadartham etAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klezo ghaTiSyate kintvakSobhA bhavata yato mayA jagajjitaM|


bahuduHkhAni bhuktvApIzvararAjyaM praveSTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


aparaM preritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nicIyadhve tatra ca svayaM yIzuH khrISTaH pradhAnaH koNasthaprastaraH|


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzceyaM lipi rmudrAGkitA vidyate| yathA, jAnAti paramezastu svakIyAn sarvvamAnavAn| apagacched adharmmAcca yaH kazcit khrISTanAmakRt||


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdRDhakaraNe bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|


aparaJca yuSmAn skhalanAd rakSitum ullAsena svIyatejasaH sAkSAt nirddoSAn sthApayituJca samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्