Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:27 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 he zrotAro yuSmabhyamahaM kathayAmi, yUyaM zatruSu prIyadhvaM ye ca yuSmAn dviSanti teSAmapi hitaM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 হে শ্ৰোতাৰো যুষ্মভ্যমহং কথযামি, যূযং শত্ৰুষু প্ৰীযধ্ৱং যে চ যুষ্মান্ দ্ৱিষন্তি তেষামপি হিতং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 হে শ্রোতারো যুষ্মভ্যমহং কথযামি, যূযং শত্রুষু প্রীযধ্ৱং যে চ যুষ্মান্ দ্ৱিষন্তি তেষামপি হিতং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဟေ ၑြောတာရော ယုၐ္မဘျမဟံ ကထယာမိ, ယူယံ ၑတြုၐု ပြီယဓွံ ယေ စ ယုၐ္မာန် ဒွိၐန္တိ တေၐာမပိ ဟိတံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 hE zrOtArO yuSmabhyamahaM kathayAmi, yUyaM zatruSu prIyadhvaM yE ca yuSmAn dviSanti tESAmapi hitaM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:27
22 अन्तरसन्दर्भाः  

aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yato yUyaM yena parimANena parimAtha tenaiva parimANena yuSmadarthamapi parimAsyate; zrotAro yUyaM yuSmabhyamadhikaM dAsyate|


tadA yIzurakathayat, he pitaretAn kSamasva yata ete yat karmma kurvvanti tan na viduH; pazcAtte guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


yadA lokA manuSyasUno rnAmaheto ryuSmAn RृtIyiSyante pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


ato yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRte yuSmAkaM mahAphalaM bhaviSyati, yUyaJca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuSmAkaM pitA kRtaghnAnAM durvTattAnAJca hitamAcarati|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


ato yUyaM kena prakAreNa zRNutha tatra sAvadhAnA bhavata, yasya samIpe barddhate tasmai punardAsyate kintu yasyAzraye na barddhate tasya yadyadasti tadapi tasmAt neSyate|


tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM petustatastAnyaGkurayitvA zataguNAni phalAni pheluH| sa imA kathAM kathayitvA proccaiH provAca, yasya zrotuM zrotre staH sa zRNotu|


phalata IzvareNa pavitreNAtmanA zaktyA cAbhiSikto nAsaratIyayIzuH sthAne sthAne bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalokAn svasthAn akarot, yata Izvarastasya sahAya AsIt;


kintu paulaH proccaistamAhUya kathitavAn pazya vayaM sarvve'trAsmahe, tvaM nijaprANahiMsAM mAkArSIH|


tasmAt sa jAnunI pAtayitvA proccaiH zabdaM kRtvA, he prabhe pApametad eteSu mA sthApaya, ityuktvA mahAnidrAM prApnot|


ato yAvat samayastiSThati tAvat sarvvAn prati vizeSato vizvAsavezmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


aparaM kamapi pratyaniSTasya phalam aniSTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNo bhavata|


he priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yo duSkarmmAcArI sa IzvaraM na dRSTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्