Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 yadA lokA manuSyasUno rnAmaheto ryuSmAn RृtIyiSyante pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যদা লোকা মনুষ্যসূনো ৰ্নামহেতো ৰ্যুষ্মান্ ঋृতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূৰীকৰিষ্যন্তি চ তদা যূযং ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যদা লোকা মনুষ্যসূনো র্নামহেতো র্যুষ্মান্ ঋृতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূরীকরিষ্যন্তি চ তদা যূযং ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယဒါ လောကာ မနုၐျသူနော ရ္နာမဟေတော ရျုၐ္မာန် ၒृတီယိၐျန္တေ ပၖထက် ကၖတွာ နိန္ဒိၐျန္တိ, အဓမာနိဝ ယုၐ္မာန် သွသမီပါဒ် ဒူရီကရိၐျန္တိ စ တဒါ ယူယံ ဓနျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:22
29 अन्तरसन्दर्भाः  

yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve|


mannamahetoH sarvve janA yuSmAn RृtIyiSyante, kintu yaH zeSaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyate|


yaH svaprANAnavati, sa tAn hArayiSyate, yastu matkRte svaprANAn hArayati, sa tAnavati|


tataste taM kSetrAd bahi rnipAtya jaghnustasmAt sa kSetrapatistAn prati kiM kariSyati?


mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhve|


he adhunA kSudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiSyatha|


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt te taM na svIkRtavantaH|


lokA yuSmAn bhajanagRhebhyo dUrIkariSyanti tathA yasmin samaye yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyante sa samaya Agacchanti|


tavopadezaM tebhyo'dadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teSAmapi sambandhAbhAvAj jagato lokAstAn RtIyante|


jagato lokA yuSmAn RtIyituM na zakruvanti kintu mAmeva RtIyante yatasteSAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAtte taM bahirakurvvan|


tadA lokA etAvatparyyantAM tadIyAM kathAM zrutvA proccairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdRzajanasya jIvanaM nocitam|


eSa mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadezeSu sarvveSAM yihUdIyAnAM rAjadrohAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


mama nAmanimittaJca tena kiyAn mahAn klezo bhoktavya etat taM darzayiSyAmi|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| teSAm AzaGkayA yUyaM na bibhIta na viGkta vA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्