Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IzvarIye rAjye vo'dhikArosti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্চাৎ স শিষ্যান্ প্ৰতি দৃষ্টিং কুৎৱা জগাদ, হে দৰিদ্ৰা যূযং ধন্যা যত ঈশ্ৱৰীযে ৰাজ্যে ৱোঽধিকাৰোস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্চাৎ স শিষ্যান্ প্রতি দৃষ্টিং কুৎৱা জগাদ, হে দরিদ্রা যূযং ধন্যা যত ঈশ্ৱরীযে রাজ্যে ৱোঽধিকারোস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑ္စာတ် သ ၑိၐျာန် ပြတိ ဒၖၐ္ဋိံ ကုတွာ ဇဂါဒ, ဟေ ဒရိဒြာ ယူယံ ဓနျာ ယတ ဤၑွရီယေ ရာဇျေ ဝေါ'ဓိကာရောသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:20
35 अन्तरसन्दर्भाः  

etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza|


he kSudrameSavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


tadA ibrAhImaM ishAkaM yAkUbaJca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rodanaM dantairdantagharSaNaJca kariSyatha|


anantaraM tAM kathAM nizamya bhojanopaviSTaH kazcit kathayAmAsa, yo jana Izvarasya rAjye bhoktuM lapsyate saeva dhanyaH|


tadA ibrAhIm babhASe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


AtmA tu paramezasya madIyopari vidyate| daridreSu susaMvAdaM vaktuM mAM sobhiSiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva ca| bandIkRteSu lokeSu mukte rghoSayituM vacaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


bahuduHkhAni bhuktvApIzvararAjyaM praveSTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


zokayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akiJcanAzca vayaM sarvvaM dhArayAmaH|


vastuto bahuklezaparIkSAsamaye teSAM mahAnando'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


yUyamapi bahuklezabhogena pavitreNAtmanA dattenAnandena ca vAkyaM gRhItvAsmAkaM prabhozcAnugAmino'bhavata|


taccezvarasya nyAyavicArasya pramANaM bhavati yato yUyaM yasya kRte duHkhaM sahadhvaM tasyezvarIyarAjyasya yogyA bhavatha|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


he mama priyabhrAtaraH, zRNuta, saMsAre ye daridrAstAn Izvaro vizvAsena dhaninaH svapremakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuSmAbhiravajJAyate|


tava kriyAH klezo dainyaJca mama gocarAH kintu tvaM dhanavAnasi ye ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti teSAM nindAmapyahaM jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्