Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 sarvveSAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvve lokA etya taM spraSTuM yetire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাং স্ৱাস্থ্যকৰণপ্ৰভাৱস্য প্ৰকাশিতৎৱাৎ সৰ্ৱ্ৱে লোকা এত্য তং স্প্ৰষ্টুং যেতিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাং স্ৱাস্থ্যকরণপ্রভাৱস্য প্রকাশিতৎৱাৎ সর্ৱ্ৱে লোকা এত্য তং স্প্রষ্টুং যেতিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာံ သွာသ္ထျကရဏပြဘာဝသျ ပြကာၑိတတွာတ် သရွွေ လောကာ ဧတျ တံ သ္ပြၐ္ဋုံ ယေတိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:19
15 अन्तरसन्दर्भाः  

aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvanto janAstat sparzaM cakrire, te sarvvaeva nirAmayA babhUvuH|


yato'nekamanuSyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraSTuM parasparaM balena yatnavantaH|


atha svasmAt zakti rnirgatA yIzuretanmanasA jJAtvA lokanivahaM prati mukhaM vyAvRtya pRSTavAn kena madvastraM spRSTaM?


tathA yatra yatra grAme yatra yatra pure yatra yatra pallyAJca tena pravezaH kRtastadvartmamadhye lokAH pIDitAn sthApayitvA tasya celagranthimAtraM spraSTum teSAmarthe tadanujJAM prArthayantaH yAvanto lokAH paspRzustAvanta eva gadAnmuktAH|


anantaraM tasmin baitsaidAnagare prApte lokA andhamekaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAJcakrire|


aparaJca ekadA yIzurupadizati, etarhi gAlIlyihUdApradezayoH sarvvanagarebhyo yirUzAlamazca kiyantaH phirUzilokA vyavasthApakAzca samAgatya tadantike samupavivizuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH pracakAze|


amedhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|


yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAzca tebhyo bahirgatavantaH|


kintu yUyaM yenAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucito vaMzo rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्