Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tasmAt te pracaNDakopAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ তে প্ৰচণ্ডকোপান্ৱিতা যীশুং কিং কৰিষ্যন্তীতি পৰস্পৰং প্ৰমন্ত্ৰিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ তে প্রচণ্ডকোপান্ৱিতা যীশুং কিং করিষ্যন্তীতি পরস্পরং প্রমন্ত্রিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် တေ ပြစဏ္ဍကောပါနွိတာ ယီၑုံ ကိံ ကရိၐျန္တီတိ ပရသ္ပရံ ပြမန္တြိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:11
16 अन्तरसन्दर्भाः  

tena te parasparaM vivicya kathayitumArebhire, vayaM pUpAnAnetuM vismRtavanta etatkAraNAd iti kathayati|


tadAnIM prAdhanayAjakAH phirUzinazca tasyemAM dRSTAntakathAM zrutvA so'smAnuddizya kathitavAn, iti vijJAya taM dharttuM ceSTitavantaH;


imAM kathAM zrutvA bhajanagehasthitA lokAH sakrodham utthAya


pazcAt caturdikSu sarvvAn vilokya taM mAnavaM babhASe, nijakaraM prasAraya; tatastena tathA kRta itarakaravat tasya hastaH svasthobhavat|


tataH paraM sa parvvatamAruhyezvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|


tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? eSa mAnavo bahUnyAzcaryyakarmmANi karoti|


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIzu ryihUdApradeze paryyaTituM necchan gAlIl pradeze paryyaTituM prArabhata|


vAraM vAraM bhajanabhavaneSu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrodhAd unmattaH san videzIyanagarANi yAvat tAn tADitavAn|


tadA te sabhAtaH sthAnAntaraM gantuM tAn AjJApya svayaM parasparam iti mantraNAmakurvvan


tataH pitarayohanau pratyavadatAm IzvarasyAjJAgrahaNaM vA yuSmAkam AjJAgrahaNam etayo rmadhye Izvarasya gocare kiM vihitaM? yUyaM tasya vivecanAM kuruta|


etadvAkye zrute teSAM hRdayAni viddhAnyabhavan tataste tAn hantuM mantritavantaH|


imAM kathAM zrutvA te manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


kintu te bahudUram agrasarA na bhaviSyanti yatastayo rmUDhatA yadvat tadvad eteSAmapi mUDhatA sarvvadRzyA bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्