Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:32 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অহং ধাৰ্ম্মিকান্ আহ্ৱাতুং নাগতোস্মি কিন্তু মনঃ পৰাৱৰ্ত্তযিতুং পাপিন এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অহং ধার্ম্মিকান্ আহ্ৱাতুং নাগতোস্মি কিন্তু মনঃ পরাৱর্ত্তযিতুং পাপিন এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အဟံ ဓာရ္မ္မိကာန် အာဟွာတုံ နာဂတောသ္မိ ကိန္တု မနး ပရာဝရ္တ္တယိတုံ ပါပိန ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 ahaM dhArmmikAn AhvAtuM nAgatOsmi kintu manaH parAvarttayituM pApina Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:32
26 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,


ato yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM me yathA prIti rna tathA yajJakarmmaNi|yato'haM dhArmmikAn AhvAtuM nAgato'smi kintu manaH parivarttayituM pApina AhvAtum Agato'smi|


yataH pradhAnayAjakA IrSyAta eva yIzuM samArpayanniti sa viveda|


ye ca pUrvvamupaplavamakArSurupaplave vadhamapi kRtavantasteSAM madhye tadAnoM barabbAnAmaka eko baddha AsIt|


tadvAkyaM zrutvA yIzuH pratyuvAca,arogilokAnAM cikitsakena prayojanaM nAsti, kintu rogiNAmeva; ahaM dhArmmikAnAhvAtuM nAgataH kintu mano vyAvarttayituM pApina eva|


tadvadahaM yuSmAn vyAharAmi, ekena pApinA manasi parivarttite, Izvarasya dUtAnAM madhyepyAnando jAyate|


tadvadahaM yuSmAn vadAmi, yeSAM manaHparAvarttanasya prayojanaM nAsti, tAdRzaikonazatadhArmmikakAraNAd ya AnandastasmAd ekasya manaHparivarttinaH pApinaH kAraNAt svarge 'dhikAnando jAyate|


yad hAritaM tat mRgayituM rakSituJca manuSyaputra AgatavAn|


tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,


tasmAd yIzustAn pratyavocad arogalokAnAM cikitsakena prayojanaM nAsti kintu sarogANAmeva|


tataste procuH, yohanaH phirUzinAJca ziSyA vAraMvAram upavasanti prArthayante ca kintu tava ziSyAH kuto bhuJjate pivanti ca?


teSAM pUrvvIyalokAnAm ajJAnatAM pratIzvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjJApayati,


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamocanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yihUdIyAnAm anyadezIyalokAnAJca samIpa etAdRzaM sAkSyaM dadAmi|


ataH sveSAM pApamocanArthaM khedaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprApteH samaya upasthAsyati;


ata Izvaro nijaputraM yIzum utthApya yuSmAkaM sarvveSAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM preSitavAn|


isrAyelvaMzAnAM manaHparivarttanaM pApakSamAJca karttuM rAjAnaM paritrAtAraJca kRtvA svadakSiNapArzve tasyAnnatim akarot|


kecid yathA vilambaM manyante tathA prabhuH svapratijJAyAM vilambate tannahi kintu ko'pi yanna vinazyet sarvvaM eva manaHparAvarttanaM gaccheyurityabhilaSan so 'smAn prati dIrghasahiSNutAM vidadhAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्