Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 anantaraM levi rnijagRhe tadarthaM mahAbhojyaM cakAra, tadA taiH sahAneke karasaJcAyinastadanyalokAzca bhoktumupavivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অনন্তৰং লেৱি ৰ্নিজগৃহে তদৰ্থং মহাভোজ্যং চকাৰ, তদা তৈঃ সহানেকে কৰসঞ্চাযিনস্তদন্যলোকাশ্চ ভোক্তুমুপৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অনন্তরং লেৱি র্নিজগৃহে তদর্থং মহাভোজ্যং চকার, তদা তৈঃ সহানেকে করসঞ্চাযিনস্তদন্যলোকাশ্চ ভোক্তুমুপৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အနန္တရံ လေဝိ ရ္နိဇဂၖဟေ တဒရ္ထံ မဟာဘောဇျံ စကာရ, တဒါ တဲး သဟာနေကေ ကရသဉ္စာယိနသ္တဒနျလောကာၑ္စ ဘောက္တုမုပဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:29
9 अन्तरसन्दर्भाः  

manujasuta Agatya bhuktavAn pItavAMzca, tena lokA vadanti, pazyata eSa bhoktA madyapAtA caNDAlapApinAM bandhazca, kintu jJAnino jJAnavyavahAraM nirdoSaM jAnanti|


ye yuSmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNDAlA api tAdRzaM kiM na kurvvanti?


tataH paraM yIzau gRhe bhoktum upaviSTe bahavaH karasaMgrAhiNaH kaluSiNazca mAnavA Agatya tena sAkaM tasya ziSyaizca sAkam upavivizuH|


anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAne samupaviSTaM mathinAmAnam ekaM manujaM vilokya taM babhASe, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|


anantaraM yIzau tasya gRhe bhoktum upaviSTe bahavaH karamaJcAyinaH pApinazca tena tacchiSyaizca sahopavivizuH, yato bahavastatpazcAdAjagmuH|


tadA karasaJcAyinaH pApinazca lokA upadezkathAM zrotuM yIzoH samIpam Agacchan|


tatra tadarthaM rajanyAM bhojye kRte marthA paryyaveSayad iliyAsar ca tasya saGgibhiH sArddhaM bhojanAsana upAvizat|


aparam avizvAsilokAnAM kenacit nimantritA yUyaM yadi tatra jigamiSatha tarhi tena yad yad upasthApyate tad yuSmAbhiH saMvedasyArthaM kimapi na pRSTvA bhujyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्