Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:43 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaM pracArayitum anyAni purANyapi mayA yAtavyAni yatastadarthameva preritohaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 किन्तु स तान् जगाद, ईश्वरीयराज्यस्य सुसंवादं प्रचारयितुम् अन्यानि पुराण्यपि मया यातव्यानि यतस्तदर्थमेव प्रेरितोहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কিন্তু স তান্ জগাদ, ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰচাৰযিতুম্ অন্যানি পুৰাণ্যপি মযা যাতৱ্যানি যতস্তদৰ্থমেৱ প্ৰেৰিতোহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কিন্তু স তান্ জগাদ, ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রচারযিতুম্ অন্যানি পুরাণ্যপি মযা যাতৱ্যানি যতস্তদর্থমেৱ প্রেরিতোহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကိန္တု သ တာန် ဇဂါဒ, ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြစာရယိတုမ် အနျာနိ ပုရာဏျပိ မယာ ယာတဝျာနိ ယတသ္တဒရ္ထမေဝ ပြေရိတောဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaM pracArayitum anyAni purANyapi mayA yAtavyAni yatastadarthamEva prEritOhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:43
12 अन्तरसन्दर्भाः  

anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


aparaJca so'tipratyUSe vastutastu rAtrizeSe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAJcakre|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn preSayAmi|


dine tiSThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdRzI nizAgacchati|


phalata IzvareNa pavitreNAtmanA zaktyA cAbhiSikto nAsaratIyayIzuH sthAne sthAne bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalokAn svasthAn akarot, yata Izvarastasya sahAya AsIt;


tvaM vAkyaM ghoSaya kAle'kAle cotsuko bhava pUrNayA sahiSNutayA zikSayA ca lokAn prabodhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्