Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 aparaJca tarumUle'dhunApi parazuH saMlagnosti yastaruruttamaM phalaM na phalati sa chidyate'gnau nikSipyate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ তৰুমূলেঽধুনাপি পৰশুঃ সংলগ্নোস্তি যস্তৰুৰুত্তমং ফলং ন ফলতি স ছিদ্যতেঽগ্নৌ নিক্ষিপ্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ তরুমূলেঽধুনাপি পরশুঃ সংলগ্নোস্তি যস্তরুরুত্তমং ফলং ন ফলতি স ছিদ্যতেঽগ্নৌ নিক্ষিপ্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ တရုမူလေ'ဓုနာပိ ပရၑုး သံလဂ္နောသ္တိ ယသ္တရုရုတ္တမံ ဖလံ န ဖလတိ သ ဆိဒျတေ'ဂ္နော် နိက္ၐိပျတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:9
14 अन्तरसन्दर्भाः  

aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kRtto madhye'gniM nikSepsyate|


aparaM ye ye pAdapA adhamaphalAni janayanti, te kRttA vahnau kSipyante|


anantaraM sa imAM dRSTAntakathAmakathayad eko jano drAkSAkSetramadhya ekamuDumbaravRkSaM ropitavAn| pazcAt sa Agatya tasmin phalAni gaveSayAmAsa,


kintu phalAprApteH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya etasminnuDumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnomi tarurayaM kuto vRthA sthAnaM vyApya tiSThati? enaM chindhi|


tataH phalituM zaknoti yadi na phalati tarhi pazcAt chetsyasi|


yaH kazcin mayi na tiSThati sa zuSkazAkheva bahi rnikSipyate lokAzca tA AhRtya vahnau nikSipya dAhayanti|


yaH kazcit mUsaso vyavasthAm avamanyate sa dayAM vinA dvayostisRNAM vA sAkSiNAM pramANena hanyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्