Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা যোহন্ সৰ্ৱ্ৱান্ ৱ্যাজহাৰ, জলেঽহং যুষ্মান্ মজ্জযামি সত্যং কিন্তু যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি তাদৃশ একো মত্তো গুৰুতৰঃ পুমান্ এতি, স যুষ্মান্ ৱহ্নিৰূপে পৱিত্ৰ আত্মনি মজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা যোহন্ সর্ৱ্ৱান্ ৱ্যাজহার, জলেঽহং যুষ্মান্ মজ্জযামি সত্যং কিন্তু যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি তাদৃশ একো মত্তো গুরুতরঃ পুমান্ এতি, স যুষ্মান্ ৱহ্নিরূপে পৱিত্র আত্মনি মজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ ယောဟန် သရွွာန် ဝျာဇဟာရ, ဇလေ'ဟံ ယုၐ္မာန် မဇ္ဇယာမိ သတျံ ကိန္တု ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ တာဒၖၑ ဧကော မတ္တော ဂုရုတရး ပုမာန် ဧတိ, သ ယုၐ္မာန် ဝဟ္နိရူပေ ပဝိတြ အာတ္မနိ မဇ္ဇယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:16
24 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|


tasya kAre sUrpa Aste, sa svIyazasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgRhya bhANDAgAre sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


tato yohan pratyavocat, toye'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza eko jano yuSmAkaM madhya upatiSThati|


sa matpazcAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mocayitumapi nAhaM yogyosmi|


nAhamenaM pratyabhijJAtavAn iti satyaM kintu yo jale majjayituM mAM prairayat sa evemAM kathAmakathayat yasyoparyyAtmAnam avatarantam avatiSThantaJca drakSayasi saeva pavitre Atmani majjayiSyati|


yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusAreNa tasyAbhyantarato'mRtatoyasya srotAMsi nirgamiSyanti|


yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviSyatha|


pitarasyaitatkathAkathanakAle sarvveSAM zrotRNAmupari pavitra AtmAvArohat|


sa Izvarasya dakSiNakareNonnatiM prApya pavitra Atmina pitA yamaGgIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkRtAH sarvve caikAtmabhuktA abhavAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्