Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 sotra nAsti sa udasthAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोत्र नास्ति स उदस्थात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোত্ৰ নাস্তি স উদস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোত্র নাস্তি স উদস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သောတြ နာသ္တိ သ ဥဒသ္ထာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sOtra nAsti sa udasthAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:6
19 अन्तरसन्दर्भाः  

yato yUnam yathA tryahorAtraM bRhanmInasya kukSAvAsIt, tathA manujaputropi tryahorAtraM medinyA madhye sthAsyati|


anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|


he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


so'tra nAsti, yathAvadat tathotthitavAn; etat prabhoH zayanasthAnaM pazyata|


so'vadat, mAbhaiSTa yUyaM kruze hataM nAsaratIyayIzuM gaveSayatha sotra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|


manuSyaputreNAvazyaM bahavo yAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyate tRtIyadine utthAsyati ca, yIzuH ziSyAnupadeSTumArabhya kathAmimAM spaSTamAcaSTa|


te procuH prabhurudatiSThad iti satyaM zimone darzanamadAcca|


tasmAttAH zaGkAyuktA bhUmAvadhomukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhye jIvantaM kuto mRgayatha?


sa punaruvAca, manuSyaputreNa vahuyAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sovajJAya hantavyaH kintu tRtIyadivase zmazAnAt tenotthAtavyam|


katheyaM yuSmAkaM karNeSu pravizatu, manuSyaputro manuSyANAM kareSu samarpayiSyate|


kintvIzvarastaM nidhanasya bandhanAnmocayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|


yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm etad akathayamiti yUyaM kiM na smaratha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्