Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:48 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

48 eSu sarvveSu yUyaM sAkSiNaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 एषु सर्व्वेषु यूयं साक्षिणः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 এষু সৰ্ৱ্ৱেষু যূযং সাক্ষিণঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 এষু সর্ৱ্ৱেষু যূযং সাক্ষিণঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ဧၐု သရွွေၐု ယူယံ သာက္ၐိဏး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 ESu sarvvESu yUyaM sAkSiNaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:48
14 अन्तरसन्दर्भाः  

yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiSThanti teSAm ekena janenAsmAbhiH sArddhaM yIzorutthAne sAkSiNA bhavitavyaM|


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


vayaJca yihUdIyadeze yirUzAlamnagare ca tena kRtAnAM sarvveSAM karmmaNAM sAkSiNo bhavAmaH| lokAstaM kruze viddhvA hatavantaH,


sarvvalokAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthite sati tena sArddhaM bhojanaM pAnaJca kRtavanta etAdRzA Izvarasya manonItAH sAkSiNo ye vayam asmAkaM nikaTe tamadarzayat|


punazca gAlIlapradezAd yirUzAlamanagaraM tena sArddhaM ye lokA Agacchan sa bahudinAni tebhyo darzanaM dattavAn, atasta idAnIM lokAn prati tasya sAkSiNaH santi|


ataH paramezvara enaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvve sAkSiNa Asmahe|


yato yadyad adrAkSIrazrauSIzca sarvveSAM mAnavAnAM samIpe tvaM teSAM sAkSI bhaviSyasi|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa Asmahe|


anyacca preritA mahAzaktiprakAzapUrvvakaM prabho ryIzorutthAne sAkSyam adaduH, teSu sarvveSu mahAnugraho'bhavacca|


etasmin vayamapi sAkSiNa Asmahe, tat kevalaM nahi, Izvara AjJAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkSyasti|


khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्