Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:44 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM grantheSu gItapustake ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyante yuSmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakSamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কথযামাস চ মূসাৱ্যৱস্থাযাং ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু গীতপুস্তকে চ মযি যানি সৰ্ৱ্ৱাণি ৱচনানি লিখিতানি তদনুৰূপাণি ঘটিষ্যন্তে যুষ্মাভিঃ সাৰ্দ্ধং স্থিৎৱাহং যদেতদ্ৱাক্যম্ অৱদং তদিদানীং প্ৰত্যক্ষমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কথযামাস চ মূসাৱ্যৱস্থাযাং ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু গীতপুস্তকে চ মযি যানি সর্ৱ্ৱাণি ৱচনানি লিখিতানি তদনুরূপাণি ঘটিষ্যন্তে যুষ্মাভিঃ সার্দ্ধং স্থিৎৱাহং যদেতদ্ৱাক্যম্ অৱদং তদিদানীং প্রত্যক্ষমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကထယာမာသ စ မူသာဝျဝသ္ထာယာံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု ဂီတပုသ္တကေ စ မယိ ယာနိ သရွွာဏိ ဝစနာနိ လိခိတာနိ တဒနုရူပါဏိ ဃဋိၐျန္တေ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာဟံ ယဒေတဒွါကျမ် အဝဒံ တဒိဒါနီံ ပြတျက္ၐမဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:44
88 अन्तरसन्दर्भाः  

itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyate| immAnUyel tadIyaJca nAmadheyaM bhaviSyati|| immAnUyel asmAkaM saGgIzvara_ityarthaH|


anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|


tathA satItthaM ghaTiSyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet?


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhaye sarvvametadabhUt|tadA sarvve ziSyAstaM vihAya palAyanta|


aparaJca sa ziSyAnupadizan babhASe, naraputro narahasteSu samarpayiSyate te ca taM haniSyanti taistasmin hate tRtIyadine sa utthAsyatIti|


yatastadA samucitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|


yato yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yato mama sambandhIyaM sarvvaM setsyati|


khrISTenetthaM mRtiyAtanA bhoktavyA tRtIyadine ca zmazAnAdutthAtavyaJceti lipirasti;


sa punaruvAca, manuSyaputreNa vahuyAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sovajJAya hantavyaH kintu tRtIyadivase zmazAnAt tenotthAtavyam|


katheyaM yuSmAkaM karNeSu pravizatu, manuSyaputro manuSyANAM kareSu samarpayiSyate|


aparaJca mUsA yathA prAntare sarpaM protthApitavAn manuSyaputro'pi tathaivotthApitavyaH;


dharmmapustakAni yUyam AlocayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati|


yadi yUyaM tasmin vyazvasiSyata tarhi mayyapi vyazvasiSyata, yat sa mayi likhitavAn|


idaM yadvacanaM dvitIyagIte likhitamAste tad yIzorutthAnena teSAM santAnA ye vayam asmAkaM sannidhau tena pratyakSI kRtaM, yuSmAn imaM susaMvAdaM jJApayAmi|


aparaJca| avajJAkAriNo lokAzcakSurunmIlya pazyata| tathaivAsambhavaM jJAtvA syAta yUyaM vilajjitAH| yato yuSmAsu tiSThatsu kariSye karmma tAdRzaM| yenaiva tasya vRttAnte yuSmabhyaM kathite'pi hi| yUyaM na tantu vRttAntaM pratyeSyatha kadAcana||


paraloke yato hetostvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darzayiSyasi|


kintvIzvaraH khrISTasya duHkhabhoge bhaviSyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


prabhuH paramezvaro yuSmAkaM bhrAtRgaNasya madhye mAdRzam ekaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSa mUsAH|


vyavasthA bhaviSyanmaGgalAnAM chAyAsvarUpA na ca vastUnAM mUrttisvarUpA tato heto rnityaM dIyamAnairekavidhai rvArSikabalibhiH zaraNAgatalokAn siddhAn karttuM kadApi na zaknoti|


mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhye vizvAsyo'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva|


zAlamasya rAjA sarvvoparisthasyezvarasya yAjakazca san yo nRpatInAM mAraNAt pratyAgatam ibrAhImaM sAkSAtkRtyAziSaM gaditavAn,


ityanena pavitra AtmA yat jJApayati tadidaM tat prathamaM dUSyaM yAvat tiSThati tAvat mahApavitrasthAnagAmI panthA aprakAzitastiSThati|


vizeSatasteSAmantarvvAsI yaH khrISTasyAtmA khrISTe varttiSyamANAni duHkhAni tadanugAmiprabhAvaJca pUrvvaM prAkAzayat tena kaH kIdRzo vA samayo niradizyataitasyAnusandhAnaM kRtavantaH|


anantaraM ahaM tasya caraNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzoH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAso 'haM| Izvarameva praNama yasmAd yIzoH sAkSyaM bhaviSyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्