Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:39 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

39 eSohaM, mama karau pazyata varaM spRSTvA pazyata, mama yAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 এষোহং, মম কৰৌ পশ্যত ৱৰং স্পৃষ্ট্ৱা পশ্যত, মম যাদৃশানি পশ্যথ তাদৃশানি ভূতস্য মাংসাস্থীনি ন সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 এষোহং, মম করৌ পশ্যত ৱরং স্পৃষ্ট্ৱা পশ্যত, মম যাদৃশানি পশ্যথ তাদৃশানি ভূতস্য মাংসাস্থীনি ন সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဧၐောဟံ, မမ ကရော် ပၑျတ ဝရံ သ္ပၖၐ္ဋွာ ပၑျတ, မမ ယာဒၖၑာနိ ပၑျထ တာဒၖၑာနိ ဘူတသျ မာံသာသ္ထီနိ န သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 ESOhaM, mama karau pazyata varaM spRSTvA pazyata, mama yAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:39
12 अन्तरसन्दर्भाः  

tato yIzuruccairuvAca, he pita rmamAtmAnaM tava kare samarpaye, ityuktvA sa prANAn jahau|


sa uvAca, kuto duHkhitA bhavatha? yuSmAkaM manaHsu sandeha udeti ca kutaH?


ityuktvA nijahastaM kukSiJca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|


ato vayaM prabhUm apazyAmeti vAkye'nyaziSyairukte sovadat, tasya hastayo rlauhakIlakAnAM cihnaM na vilokya taccihnam aGgulyA na spRSTvA tasya kukSau hastaM nAropya cAhaM na vizvasiSyAmi|


pazcAt thAmai kathitavAn tvam aGgulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


catvAriMzaddinAni yAvat tebhyaH preritebhyo darzanaM dattvezvarIyarAjyasya varNanama akarot|


zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddoSatvena rakSyantAM|


aparam asmAkaM zArIrikajanmadAtAro'smAkaM zAstikAriNo'bhavan te cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tato'dhikaM tasya vazIbhUya na jIviSyAmaH?


Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्