Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:30 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 pazcAdbhojanopavezakAle sa pUpaM gRhItvA IzvaraguNAn jagAda taJca bhaMktvA tAbhyAM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 পশ্চাদ্ভোজনোপৱেশকালে স পূপং গৃহীৎৱা ঈশ্ৱৰগুণান্ জগাদ তঞ্চ ভংক্ত্ৱা তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 পশ্চাদ্ভোজনোপৱেশকালে স পূপং গৃহীৎৱা ঈশ্ৱরগুণান্ জগাদ তঞ্চ ভংক্ত্ৱা তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ပၑ္စာဒ္ဘေါဇနောပဝေၑကာလေ သ ပူပံ ဂၖဟီတွာ ဤၑွရဂုဏာန် ဇဂါဒ တဉ္စ ဘံက္တွာ တာဘျာံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:30
14 अन्तरसन्दर्भाः  

anantaraM sa manujAn yavasoparyyupaveSTum AjJApayAmAsa; apara tat pUpapaJcakaM mInadvayaJca gRhlan svargaM prati nirIkSyezvarIyaguNAn anUdya bhaMktvA ziSyebhyo dattavAn, ziSyAzca lokebhyo daduH|


tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyebhyo dadau, ziSyA lokebhyo daduH|


anantaraM teSAmazanakAle yIzuH pUpamAdAyezvarIyaguNAnanUdya bhaMktvA ziSyebhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|


aparaJca teSAM bhojanasamaye yIzuH pUpaM gRhItvezvaraguNAn anukIrtya bhaGktvA tebhyo dattvA babhASe, etad gRhItvA bhuJjIdhvam etanmama vigraharUpaM|


atha sa tAn paJcapUpAn matsyadvayaJca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lokebhyaH pariveSayituM ziSyebhyo dattavAn dvA matsyau ca vibhajya sarvvebhyo dattavAn|


tataH sa tAllokAn bhuvi samupaveSTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA pariveSayituM ziSyAn prati dadau, tataste lokebhyaH pariveSayAmAsuH|


tataH pUpaM gRhItvA IzvaraguNAn kIrttayitvA bhaGktA tebhyo datvAvadat, yuSmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|


tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dine gate sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|


tataH pathaH sarvvaghaTanAyAH pUpabhaJjanena tatparicayasya ca sarvvavRttAntaM tau vaktumArebhAte|


tataH sa tAn paJca pUpAn mInadvayaJca gRhItvA svargaM vilokyezvaraguNAn kIrttayAJcakre bhaGktA ca lokebhyaH pariveSaNArthaM ziSyeSu samarpayAmbabhUva|


tato yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyeSu samArpayat tataste tebhya upaviSTalokebhyaH pUpAn yatheSTamatsyaJca prAduH|


preritAnAm upadeze saGgatau pUpabhaJjane prArthanAsu ca manaHsaMyogaM kRtvAtiSThan|


sarvva ekacittIbhUya dine dine mandire santiSThamAnA gRhe gRhe ca pUpAnabhaJjanta Izvarasya dhanyavAdaM kurvvanto lokaiH samAdRtAH paramAnandena saralAntaHkaraNena bhojanaM pAnaJcakurvvan|


iti vyAhRtya paulaM pUpaM gRhItvezvaraM dhanyaM bhASamANastaM bhaMktvA bhoktum ArabdhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्