Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM novAca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तस्मात् तं बहुकथाः पप्रच्छ किन्तु स तस्य कस्यापि वाक्यस्य प्रत्युत्तरं नोवाच।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্মাৎ তং বহুকথাঃ পপ্ৰচ্ছ কিন্তু স তস্য কস্যাপি ৱাক্যস্য প্ৰত্যুত্তৰং নোৱাচ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্মাৎ তং বহুকথাঃ পপ্রচ্ছ কিন্তু স তস্য কস্যাপি ৱাক্যস্য প্রত্যুত্তরং নোৱাচ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသ္မာတ် တံ ဗဟုကထား ပပြစ္ဆ ကိန္တု သ တသျ ကသျာပိ ဝါကျသျ ပြတျုတ္တရံ နောဝါစ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:9
13 अन्तरसन्दर्भाः  

kintu pradhAnayAjakaprAcInairabhiyuktena tena kimapi na pratyavAdi|


tathApi sa teSAmekasyApi vacasa uttaraM noditavAn; tena so'dhipati rmahAcitraM vidAmAsa|


anyaJca sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSaJca muktA mA nikSipata; nikSepaNAt te tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|


kantu yIzustadApi nottaraM dadau tataH pIlAta AzcaryyaM jagAma|


tataH sa pratyavocat pazyatAdya zvazca bhUtAn vihApya rogiNo'rogiNaH kRtvA tRtIyehni setsyAmi, kathAmetAM yUyamitvA taM bhUrimAyaM vadata|


atha pradhAnayAjakA adhyApakAzca prottiSThantaH sAhasena tamapavadituM prArebhire|


san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyo lokaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|


sa zAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meSazAvakaH| lomacchedakasAkSAcca meSazca nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|


nindito 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAno 'pi na bhartsitavAn kintu yathArthavicArayituH samIpe svaM samarpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्