Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tadA herod yIzuM vilokya santutoSa, yataH sa tasya bahuvRttAntazravaNAt tasya kiJi्cadAzcaryyakarmma pazyati ityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा हेरोद् यीशुं विलोक्य सन्तुतोष, यतः स तस्य बहुवृत्तान्तश्रवणात् तस्य किञि्चदाश्चर्य्यकर्म्म पश्यति इत्याशां कृत्वा बहुकालमारभ्य तं द्रष्टुं प्रयासं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা হেৰোদ্ যীশুং ৱিলোক্য সন্তুতোষ, যতঃ স তস্য বহুৱৃত্তান্তশ্ৰৱণাৎ তস্য কিঞি्চদাশ্চৰ্য্যকৰ্ম্ম পশ্যতি ইত্যাশাং কৃৎৱা বহুকালমাৰভ্য তং দ্ৰষ্টুং প্ৰযাসং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা হেরোদ্ যীশুং ৱিলোক্য সন্তুতোষ, যতঃ স তস্য বহুৱৃত্তান্তশ্রৱণাৎ তস্য কিঞি्চদাশ্চর্য্যকর্ম্ম পশ্যতি ইত্যাশাং কৃৎৱা বহুকালমারভ্য তং দ্রষ্টুং প্রযাসং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ဟေရောဒ် ယီၑုံ ဝိလောကျ သန္တုတောၐ, ယတး သ တသျ ဗဟုဝၖတ္တာန္တၑြဝဏာတ် တသျ ကိဉိ्စဒါၑ္စရျျကရ္မ္မ ပၑျတိ ဣတျာၑာံ ကၖတွာ ဗဟုကာလမာရဘျ တံ ဒြၐ္ဋုံ ပြယာသံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA hErOd yIzuM vilOkya santutOSa, yataH sa tasya bahuvRttAntazravaNAt tasya kinji्cadAzcaryyakarmma pazyati ityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:8
8 अन्तरसन्दर्भाः  

tadAnIM rAjA herod yIzo ryazaH zrutvA nijadAseyAn jagAd,


itthaM tasya sukhyAtizcaturdizo vyAptA tadA herod rAjA tannizamya kathitavAn, yohan majjakaH zmazAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAzante|


atha sa lokAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|


tadA so'vAdId he cikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadeze kuru kathAmetAM yUyamevAvazyaM mAM vadiSyatha|


ahaM yasya gAtre hastam arpayiSyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्