Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:43 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralokasya sukhasthAnaM prApsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদা যীশুঃ কথিতৱান্ ৎৱাং যথাৰ্থং ৱদামি ৎৱমদ্যৈৱ মযা সাৰ্দ্ধং পৰলোকস্য সুখস্থানং প্ৰাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদা যীশুঃ কথিতৱান্ ৎৱাং যথার্থং ৱদামি ৎৱমদ্যৈৱ মযা সার্দ্ধং পরলোকস্য সুখস্থানং প্রাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါ ယီၑုး ကထိတဝါန် တွာံ ယထာရ္ထံ ဝဒါမိ တွမဒျဲဝ မယာ သာရ္ဒ္ဓံ ပရလောကသျ သုခသ္ထာနံ ပြာပ္သျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:43
22 अन्तरसन्दर्भाः  

yad hAritaM tat mRgayituM rakSituJca manuSyaputra AgatavAn|


atha sa yIzuM jagAda he prabhe bhavAn svarAjyapravezakAle mAM smaratu|


yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM neSyAmi, tato yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pazyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiSThAmi tepi yathA tatra tiSThanti mamaiSA vAJchA|


aparaJca zarIrAd dUre pravastuM prabhoH sannidhau nivastuJcAkAGkSyamANA utsukA bhavAmaH|


dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrISTena sahavAsAya ca mamAbhilASo bhavati yatastat sarvvottamaM|


tato heto rye mAnavAstenezvarasya sannidhiM gacchanti tAn sa zeSaM yAvat paritrAtuM zaknoti yatasteSAM kRte prArthanAM karttuM sa satataM jIvati|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्