Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kevalaM tADayitvAmuM tyajAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ স তৃতীযৱাৰং জগাদ কুতঃ? স কিং কৰ্ম্ম কৃতৱান্? নাহমস্য কমপি ৱধাপৰাধং প্ৰাপ্তঃ কেৱলং তাডযিৎৱামুং ত্যজামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ স তৃতীযৱারং জগাদ কুতঃ? স কিং কর্ম্ম কৃতৱান্? নাহমস্য কমপি ৱধাপরাধং প্রাপ্তঃ কেৱলং তাডযিৎৱামুং ত্যজামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သ တၖတီယဝါရံ ဇဂါဒ ကုတး? သ ကိံ ကရ္မ္မ ကၖတဝါန်? နာဟမသျ ကမပိ ဝဓာပရာဓံ ပြာပ္တး ကေဝလံ တာဍယိတွာမုံ တျဇာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:22
8 अन्तरसन्दर्भाः  

rAjyaviparyyayakArakoyam ityuktvA manuSyamenaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi proktApavAdAnurUpeNAsya kopyaparAdhaH sapramANo na jAtaH,


kintu pIlAto yIzuM mocayituM vAJchan punastAnuvAca|


tathApyenaM kruze vyadha kruze vyadheti vadantaste ruruvuH|


tathApi te punarenaM kruze vyadha ityuktvA proccairdRDhaM prArthayAJcakrire;


tadA pIlAtaH pradhAnayAjakAdilokAn jagAd, ahametasya kamapyaparAdhaM nAptavAn|


niSkalaGkanirmmalameSazAvakasyeva khrISTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


yasmAd Izvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrISTo 'pyekakRtvaH pApAnAM daNDaM bhuktavAn, sa ca zarIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्