Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:66 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

66 atha prabhAte sati lokaprAJcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyesabhaM yIzumAnIya papracchuH, tvam abhiSikatosi na vAsmAn vada|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

66 अथ प्रभाते सति लोकप्राञ्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 অথ প্ৰভাতে সতি লোকপ্ৰাঞ্চঃ প্ৰধানযাজকা অধ্যাপকাশ্চ সভাং কৃৎৱা মধ্যেসভং যীশুমানীয পপ্ৰচ্ছুঃ, ৎৱম্ অভিষিকতোসি ন ৱাস্মান্ ৱদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 অথ প্রভাতে সতি লোকপ্রাঞ্চঃ প্রধানযাজকা অধ্যাপকাশ্চ সভাং কৃৎৱা মধ্যেসভং যীশুমানীয পপ্রচ্ছুঃ, ৎৱম্ অভিষিকতোসি ন ৱাস্মান্ ৱদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 အထ ပြဘာတေ သတိ လောကပြာဉ္စး ပြဓာနယာဇကာ အဓျာပကာၑ္စ သဘာံ ကၖတွာ မဓျေသဘံ ယီၑုမာနီယ ပပြစ္ဆုး, တွမ် အဘိၐိကတောသိ န ဝါသ္မာန် ဝဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:66
7 अन्तरसन्दर्भाः  

prabhAte jAte pradhAnayAjakalokaprAcInA yIzuM hantuM tatpratikUlaM mantrayitvA


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|


atha prabhAte sati pradhAnayAjakAH prAJca upAdhyAyAH sarvve mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dezAdhipateH savidhaM nItvA samarpayAmAsuH|


tadanantaraM pratyUSe te kiyaphAgRhAd adhipate rgRhaM yIzum anayan kintu yasmin azucitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


mahAyAjakaH sabhAsadaH prAcInalokAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt teSAM samIpAd dammeSakanagaranivAsibhrAtRgaNArtham AjJApatrANi gRhItvA ye tatra sthitAstAn daNDayituM yirUzAlamam AnayanArthaM dammeSakanagaraM gatosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्