Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:57 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

57 kintu sa tad apahnutyAvAdIt he nAri tamahaM na paricinomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

57 किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 কিন্তু স তদ্ অপহ্নুত্যাৱাদীৎ হে নাৰি তমহং ন পৰিচিনোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 কিন্তু স তদ্ অপহ্নুত্যাৱাদীৎ হে নারি তমহং ন পরিচিনোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 ကိန္တု သ တဒ် အပဟ္နုတျာဝါဒီတ် ဟေ နာရိ တမဟံ န ပရိစိနောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 kintu sa tad apahnutyAvAdIt hE nAri tamahaM na paricinOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:57
12 अन्तरसन्दर्भाः  

pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|


kintu sa sarvveSAM samakSam anaGgIkRtyAvAdIt, tvayA yaducyate, tadarthamahaM na vedmi|


kintu yaH kazcinmAnuSANAM sAkSAnmAm asvIkaroti tam Izvarasya dUtAnAM sAkSAd aham asvIkariSyAmi|


atha vahnisannidhau samupavezakAle kAciddAsI mano nivizya taM nirIkSyAvadat pumAnayaM tasya saGge'sthAt|


kSaNAntare'nyajanastaM dRSTvAbravIt tvamapi teSAM nikarasyaikajanosi| pitaraH pratyuvAca he nara nAhamasmi|


zimonpitarastiSThan vahnitApaM sevate, etasmin samaye kiyantastam apRcchan tvaM kim etasya janasya ziSyo na? tataH sopahnutyAbravId ahaM na bhavAmi|


kintu pitaraH punarapahnutya kathitavAn; tadAnIM kukkuTo'raut|


ataH sveSAM pApamocanArthaM khedaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprApteH samaya upasthAsyati;


yadi svapApAni svIkurmmahe tarhi sa vizvAsyo yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyate sarvvasmAd adharmmAccAsmAn zuddhayiSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्