Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:42 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 হে পিত ৰ্যদি ভৱান্ সম্মন্যতে তৰ্হি কংসমেনং মমান্তিকাদ্ দূৰয কিন্তু মদিচ্ছানুৰূপং ন ৎৱদিচ্ছানুৰূপং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 হে পিত র্যদি ভৱান্ সম্মন্যতে তর্হি কংসমেনং মমান্তিকাদ্ দূরয কিন্তু মদিচ্ছানুরূপং ন ৎৱদিচ্ছানুরূপং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ဟေ ပိတ ရျဒိ ဘဝါန် သမ္မနျတေ တရှိ ကံသမေနံ မမာန္တိကာဒ် ဒူရယ ကိန္တု မဒိစ္ဆာနုရူပံ န တွဒိစ္ဆာနုရူပံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 hE pita ryadi bhavAn sammanyatE tarhi kaMsamEnaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:42
21 अन्तरसन्दर्भाः  

etasminneva samaye yIzuH punaruvAca, he svargapRthivyorekAdhipate pitastvaM jJAnavato viduSazca lokAn pratyetAni na prakAzya bAlakAn prati prakAzitavAn, iti hetostvAM dhanyaM vadAmi|


yIzuH pratyuvAca, yuvAbhyAM yad yAcyate, tanna budhyate, ahaM yena kaMsena pAsyAmi yuvAbhyAM kiM tena pAtuM zakyate? ahaJca yena majjenena majjiSye, yuvAbhyAM kiM tena majjayituM zakyate? te jagaduH zakyate|


tataH sa kiJciddUraM gatvAdhomukhaH patan prArthayAJcakre, he matpitaryadi bhavituM zaknoti, tarhi kaMso'yaM matto dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


sa dvitIyavAraM prArthayAJcakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na zaknoti, tarhi tvadicchAvad bhavatu|


pazcAt sa tAn vihAya vrajitvA tRtIyavAraM pUrvvavat kathayan prArthitavAn|


tava rAjatvaM bhavatu; tavecchA svarge yathA tathaiva medinyAmapi saphalA bhavatu|


aparamuditavAn he pita rhe pitaH sarvveM tvayA sAdhyaM, tato hetorimaM kaMsaM matto dUrIkuru, kintu tan mamecchAto na tavecchAto bhavatu|


tadA yIzurakathayat, he pitaretAn kSamasva yata ete yat karmma kurvvanti tan na viduH; pazcAtte guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


tato yIzuH pitaram avadat, khaGgaM koSe sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tenAhaM kiM na pAsyAmi?


yIzuravocat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNaJca mama bhakSyaM|


ahaM svayaM kimapi karttuM na zaknomi yathA zuNomi tathA vicArayAmi mama vicAraJca nyAyyaH yatohaM svIyAbhISTaM nehitvA matprerayituH pituriSTam Ihe|


nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|


tenAsmAkaM kathAyAm agRhItAyAm Izvarasya yathecchA tathaiva bhavatvityuktvA vayaM nirasyAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्