Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:41 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 pazcAt sa tasmAd ekazarakSepAd bahi rgatvA jAnunI pAtayitvA etat prArthayAJcakre,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थयाञ्चक्रे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 পশ্চাৎ স তস্মাদ্ একশৰক্ষেপাদ্ বহি ৰ্গৎৱা জানুনী পাতযিৎৱা এতৎ প্ৰাৰ্থযাঞ্চক্ৰে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 পশ্চাৎ স তস্মাদ্ একশরক্ষেপাদ্ বহি র্গৎৱা জানুনী পাতযিৎৱা এতৎ প্রার্থযাঞ্চক্রে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ပၑ္စာတ် သ တသ္မာဒ် ဧကၑရက္ၐေပါဒ် ဗဟိ ရ္ဂတွာ ဇာနုနီ ပါတယိတွာ ဧတတ် ပြာရ္ထယာဉ္စကြေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:41
9 अन्तरसन्दर्भाः  

tataH sa kiJciddUraM gatvAdhomukhaH patan prArthayAJcakre, he matpitaryadi bhavituM zaknoti, tarhi kaMso'yaM matto dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


tataH sa kiJciddUraM gatvA bhUmAvadhomukhaH patitvA prArthitavAnetat, yadi bhavituM zakyaM tarhi duHkhasamayoyaM matto dUrIbhavatu|


tato'sau phirUzyekapArzve tiSThan he Izvara ahamanyalokavat loThayitAnyAyI pAradArikazca na bhavAmi asya karasaJcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


kintu sa karasaJcAyi dUre tiSThan svargaM draSTuM necchan vakSasi karAghAtaM kurvvan he Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


etAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatasteSu saptasu dineSu yApiteSu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


tasmAt sa jAnunI pAtayitvA proccaiH zabdaM kRtvA, he prabhe pApametad eteSu mA sthApaya, ityuktvA mahAnidrAM prApnot|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, he TAbIthe tvamuttiSTha, iti vAkya ukte sA strI cakSuSI pronmIlya pitaram avalokyotthAyopAvizat|


sa ca dehavAsakAle bahukrandanenAzrupAtena ca mRtyuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanAJca kRtvA tatphalarUpiNIM zaGkAto rakSAM prApya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्