Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:36 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

36 tadA sovadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tena tadgrahItavyaM, yasya ca kRpANoे nAsti tena svavastraM vikrIya sa kretavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তদা সোৱদৎ কিন্ত্ৱিদানীং মুদ্ৰাসম্পুটং খাদ্যপাত্ৰং ৱা যস্যাস্তি তেন তদ্গ্ৰহীতৱ্যং, যস্য চ কৃপাণোे নাস্তি তেন স্ৱৱস্ত্ৰং ৱিক্ৰীয স ক্ৰেতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তদা সোৱদৎ কিন্ত্ৱিদানীং মুদ্রাসম্পুটং খাদ্যপাত্রং ৱা যস্যাস্তি তেন তদ্গ্রহীতৱ্যং, যস্য চ কৃপাণোे নাস্তি তেন স্ৱৱস্ত্রং ৱিক্রীয স ক্রেতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တဒါ သောဝဒတ် ကိန္တွိဒါနီံ မုဒြာသမ္ပုဋံ ခါဒျပါတြံ ဝါ ယသျာသ္တိ တေန တဒ္ဂြဟီတဝျံ, ယသျ စ ကၖပါဏောे နာသ္တိ တေန သွဝသ္တြံ ဝိကြီယ သ ကြေတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tadA sOvadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tEna tadgrahItavyaM, yasya ca kRpANOे nAsti tEna svavastraM vikrIya sa krEtavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:36
10 अन्तरसन्दर्भाः  

anyacca yAtrAyai celasampuTaM vA dvitIyavasanaM vA pAduke vA yaSTiH, etAn mA gRhlIta, yataH kAryyakRt bharttuM yogyo bhavati|


aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAJca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? te procuH kasyApi na|


yato yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yato mama sambandhIyaM sarvvaM setsyati|


tadA te procuH prabho pazya imau kRpANau| tataH sovadad etau yatheSTau|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuSmAnapi tADayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


yathA mayA yuSmAkaM zAnti rjAyate tadartham etAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klezo ghaTiSyate kintvakSobhA bhavata yato mayA jagajjitaM|


vayametAdRze kleेze niyuktA Asmaha iti yUyaM svayaM jAnItha, yato'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpe sthitikAle'pi yuSmAn abodhayAma, tAdRzameva cAbhavat tadapi jAnItha|


asmAkaM vinimayena khrISTaH zarIrasambandhe daNDaM bhuktavAn ato hetoH zarIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्