Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:30 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 tasmAn mama rAjye bhojanAsane ca bhojanapAne kariSyadhve siMhAsaneSUpavizya cesrAyelIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মান্ মম ৰাজ্যে ভোজনাসনে চ ভোজনপানে কৰিষ্যধ্ৱে সিংহাসনেষূপৱিশ্য চেস্ৰাযেলীযানাং দ্ৱাদশৱংশানাং ৱিচাৰং কৰিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মান্ মম রাজ্যে ভোজনাসনে চ ভোজনপানে করিষ্যধ্ৱে সিংহাসনেষূপৱিশ্য চেস্রাযেলীযানাং দ্ৱাদশৱংশানাং ৱিচারং করিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာန် မမ ရာဇျေ ဘောဇနာသနေ စ ဘောဇနပါနေ ကရိၐျဓွေ သိံဟာသနေၐူပဝိၑျ စေသြာယေလီယာနာံ ဒွါဒၑဝံၑာနာံ ဝိစာရံ ကရိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAn mama rAjyE bhOjanAsanE ca bhOjanapAnE kariSyadhvE siMhAsanESUpavizya cEsrAyElIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:30
16 अन्तरसन्दर्भाः  

tato yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttino jAtA iti kAraNAt navInasRSTikAle yadA manujasutaH svIyaizcaryyasiMhAsana upavekSyati, tadA yUyamapi dvAdazasiMhAsaneSUpavizya isrAyelIyadvAdazavaMzAnAM vicAraM kariSyatha|


abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariSyanti|


anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavekSyanti;


yataH prabhurAgatya yAn dAsAn sacetanAn tiSThato drakSyati taeva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhojanArtham upavezya svayaM baddhakaTiH samIpametya pariveSayiSyati|


anantaraM tAM kathAM nizamya bhojanopaviSTaH kazcit kathayAmAsa, yo jana Izvarasya rAjye bhoktuM lapsyate saeva dhanyaH|


yadi vayaM tam anaGgIkurmmastarhi so 'smAnapyanaGgIkariSyati|


Izvarasya prabho ryIzukhrISTasya ca dAso yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


sa sucelakaH pavitralokAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha meSazAvakasya vivAhabhojyAya ye nimantritAste dhanyA iti| punarapi mAm avadat, imAnIzvarasya satyAni vAkyAni|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upavezayiSyAmi|


tasya siMhAsane caturdikSu caturviMzatisiMhAsanAni tiSThanti teSu siMhAsaneSu caturviMzati prAcInalokA upaviSTAste zubhravAsaHparihitAsteSAM zirAMsi ca suvarNakirITai rbhUSitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्