Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা স পানপাত্ৰমাদায ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা তেভ্যো দৎৱাৱদৎ, ইদং গৃহ্লীত যূযং ৱিভজ্য পিৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা স পানপাত্রমাদায ঈশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা তেভ্যো দৎৱাৱদৎ, ইদং গৃহ্লীত যূযং ৱিভজ্য পিৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ သ ပါနပါတြမာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ တေဘျော ဒတွာဝဒတ်, ဣဒံ ဂၖဟ္လီတ ယူယံ ဝိဘဇျ ပိဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tEbhyO datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:17
15 अन्तरसन्दर्भाः  

anantaraM sa manujAn yavasoparyyupaveSTum AjJApayAmAsa; apara tat pUpapaJcakaM mInadvayaJca gRhlan svargaM prati nirIkSyezvarIyaguNAn anUdya bhaMktvA ziSyebhyo dattavAn, ziSyAzca lokebhyo daduH|


tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdya bhaMktvA ziSyebhyo dadau, ziSyA lokebhyo daduH|


anantaraM teSAmazanakAle yIzuH pUpamAdAyezvarIyaguNAnanUdya bhaMktvA ziSyebhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|


aparaJca teSAM bhojanasamaye yIzuH pUpaM gRhItvezvaraguNAn anukIrtya bhaGktvA tebhyo dattvA babhASe, etad gRhItvA bhuJjIdhvam etanmama vigraharUpaM|


tataH pUpaM gRhItvA IzvaraguNAn kIrttayitvA bhaGktA tebhyo datvAvadat, yuSmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|


tataH sa tAn paJca pUpAn mInadvayaJca gRhItvA svargaM vilokyezvaraguNAn kIrttayAJcakre bhaGktA ca lokebhyaH pariveSaNArthaM ziSyeSu samarpayAmbabhUva|


yo janaH kiJcana dinaM vizeSaM manyate sa prabhubhaktyA tan manyate, yazca janaH kimapi dinaM vizeSaM na manyate so'pi prabhubhaktyA tanna manyate; aparaJca yaH sarvvANi bhakSyadravyANi bhuGkte sa prabhubhaktayA tAni bhuGkte yataH sa IzvaraM dhanyaM vakti, yazca na bhuGkte so'pi prabhubhaktyaiva na bhuJjAna IzvaraM dhanyaM brUte|


yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrISTasya zoNitasya sahabhAgitvaM nahi? yazca pUpo'smAbhi rbhajyate sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्