Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 yatrAhaM nistArotsavasya bhojyaM ziSyaiH sArddhaM bhoktuM zaknomi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যত্ৰাহং নিস্তাৰোৎসৱস্য ভোজ্যং শিষ্যৈঃ সাৰ্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্ৰ? কথামিমাং প্ৰভুস্ত্ৱাং পৃচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যত্রাহং নিস্তারোৎসৱস্য ভোজ্যং শিষ্যৈঃ সার্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্র? কথামিমাং প্রভুস্ত্ৱাং পৃচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတြာဟံ နိသ္တာရောတ္သဝသျ ဘောဇျံ ၑိၐျဲး သာရ္ဒ္ဓံ ဘောက္တုံ ၑက္နောမိ သာတိထိၑာလာा ကုတြ? ကထာမိမာံ ပြဘုသ္တွာံ ပၖစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:11
9 अन्तरसन्दर्भाः  

tatra yadi kazcit kiJcid vakSyati, tarhi vadiSyathaH, etasyAM prabhoH prayojanamAste, tena sa tatkSaNAt praheSyati|


sa yat sadanaM pravekSyati tadbhavanapatiM vadataM, gururAha yatra saziSyohaM nistArotsavIyaM bhojanaM kariSyAmi, sA bhojanazAlA kutrAsti?


tatra kuto mocayathaH? iti cet kopi vakSyati tarhi vakSyathaH prabheाratra prayojanam Aste|


pazcAd yIzustatsthAnam itvA UrddhvaM vilokya taM dRSTvAvAdIt, he sakkeya tvaM zIghramavaroha mayAdya tvadgehe vastavyaM|


tadA sovAdIt, nagare praviSTe kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivezanaM pravizati yuvAmapi tannivezanaM tatpazcAditvA nivezanapatim iti vAkyaM vadataM,


tataH sa jano dvitIyaprakoSThIyam ekaM zastaM koSThaM darzayiSyati tatra bhojyamAsAdayataM|


iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mocayati tarhyahaM tasya sannidhiM pravizya tena sArddhaM bhokSye so 'pi mayA sArddhaM bhokSyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्