Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:36 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

36 yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtuJca yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যথা যূযম্ এতদ্ভাৱিঘটনা উত্তৰ্ত্তুং মনুজসুতস্য সম্মুখে সংস্থাতুঞ্চ যোগ্যা ভৱথ কাৰণাদস্মাৎ সাৱধানাঃ সন্তো নিৰন্তৰং প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যথা যূযম্ এতদ্ভাৱিঘটনা উত্তর্ত্তুং মনুজসুতস্য সম্মুখে সংস্থাতুঞ্চ যোগ্যা ভৱথ কারণাদস্মাৎ সাৱধানাঃ সন্তো নিরন্তরং প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယထာ ယူယမ် ဧတဒ္ဘါဝိဃဋနာ ဥတ္တရ္တ္တုံ မနုဇသုတသျ သမ္မုခေ သံသ္ထာတုဉ္စ ယောဂျာ ဘဝထ ကာရဏာဒသ္မာတ် သာဝဓာနား သန္တော နိရန္တရံ ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:36
34 अन्तरसन्दर्भाः  

yuSmAkaM prabhuH kasmin daNDa AgamiSyati, tad yuSmAbhi rnAvagamyate, tasmAt jAgrataH santastiSThata|


kutra yAme stena AgamiSyatIti ced gRhastho jJAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|


yuSmAbhiravadhIyatAM, yato yuSmAbhi ryatra na budhyate, tatraiva daNDe manujasuta AyAsyati|


ato jAgrataH santastiSThata, manujasutaH kasmin dine kasmin daNDe vAgamiSyati, tad yuSmAbhi rna jJAyate|


parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|


tato yIzu rjagAda, kroSTuH sthAtuM sthAnaM vidyate, vihAyaso vihaGgamAnAM nIDAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyate|


ataH sa samayaH kadA bhaviSyati, etajjJAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;


yuSmAnahaM yad vadAmi tadeva sarvvAn vadAmi, jAgaritAstiSThateti|


tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|


aparaJca lokairaklAntai rnirantaraM prArthayitavyam ityAzayena yIzunA dRSTAnta ekaH kathitaH|


kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviSyanti zmazAnAccotthAsyanti te na vivahanti vAgdattAzca na bhavanti,


pRthivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati|


sa saparivAro bhakta IzvaraparAyaNazcAsIt; lokebhyo bahUni dAnAdIni datvA nirantaram Izvare prArthayAJcakre|


yUyaM jAgRta vizvAse susthirA bhavata pauruSaM prakAzayata balavanto bhavata|


prabhu ryIzu ryenotthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam etat jAnImaH|


yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|


kintu tvaM sarvvaviSaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvena kuru ca|


sarvveSAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yUyaM prabuddhA jAgratazca tiSThata yato yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayate,


ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|


aparaJca yuSmAn skhalanAd rakSitum ullAsena svIyatejasaH sAkSAt nirddoSAn sthApayituJca samartho


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadezIyAnAM sarvvabhASAvAdinAJca mahAlokAraNyaM mayA dRSTaM, tAn gaNayituM kenApi na zakyaM, te ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya meSazAvakasya cAntike tiSThanti,


aparam aham IzvarasyAntike tiSThataH saptadUtAn apazyaM tebhyaH saptatUryyo'dIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्