Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 kiJca yUyaM pitrA mAtrA bhrAtrA bandhunA jJAtyA kuTumbena ca parakareSu samarpayiSyadhve; tataste yuSmAkaM kaJcana kaJcana ghAtayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিঞ্চ যূযং পিত্ৰা মাত্ৰা ভ্ৰাত্ৰা বন্ধুনা জ্ঞাত্যা কুটুম্বেন চ পৰকৰেষু সমৰ্পযিষ্যধ্ৱে; ততস্তে যুষ্মাকং কঞ্চন কঞ্চন ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিঞ্চ যূযং পিত্রা মাত্রা ভ্রাত্রা বন্ধুনা জ্ঞাত্যা কুটুম্বেন চ পরকরেষু সমর্পযিষ্যধ্ৱে; ততস্তে যুষ্মাকং কঞ্চন কঞ্চন ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိဉ္စ ယူယံ ပိတြာ မာတြာ ဘြာတြာ ဗန္ဓုနာ ဇ္ဉာတျာ ကုဋုမ္ဗေန စ ပရကရေၐု သမရ္ပယိၐျဓွေ; တတသ္တေ ယုၐ္မာကံ ကဉ္စန ကဉ္စန ဃာတယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:16
14 अन्तरसन्दर्भाः  

sahajaH sahajaM tAtaH sutaJca mRtau samarpayiSyati, apatyAgi svasvapitroे rvipakSIbhUya tau ghAtayiSyanti|


tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahasteSu samarpayiSyate, tathA patyAni mAtApitro rvipakSatayA tau ghAtayiSyanti|


pitA putrasya vipakSaH putrazca pitu rvipakSo bhaviSyati mAtA kanyAyA vipakSA kanyA ca mAtu rvipakSA bhaviSyati, tathA zvazrUrbadhvA vipakSA badhUzca zvazrvA vipakSA bhaviSyati|


vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|


mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhve|


anantaraM he prabho yIze madIyamAtmAnaM gRhANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


meSavatsasya raktena svasAkSyavacanena ca| te tu nirjitavantastaM na ca sneham akurvvata| prANoSvapi svakIyeSu maraNasyaiva saGkaTe|


tava kriyA mama gocarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kRto mama vizvAsyasAkSiNa AntipAH samaye 'pi na kRtaH| sa tu yuSmanmadhye 'ghAni yataH zayatAnastatraiva nivasati|


anantaraM paJcamamudrAyAM tena mocitAyAm IzvaravAkyahetostatra sAkSyadAnAcca cheditAnAM lokAnAM dehino vedyA adho mayAdRzyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्