Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuSmAn dhRtvA tADayiSyanti, bhajanAlaye kArAyAJca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAJca sammukhaM neSyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু সৰ্ৱ্ৱাসামেতাসাং ঘটনানাং পূৰ্ৱ্ৱং লোকা যুষ্মান্ ধৃৎৱা তাডযিষ্যন্তি, ভজনালযে কাৰাযাঞ্চ সমৰ্পযিষ্যন্তি মম নামকাৰণাদ্ যুষ্মান্ ভূপানাং শাসকানাঞ্চ সম্মুখং নেষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু সর্ৱ্ৱাসামেতাসাং ঘটনানাং পূর্ৱ্ৱং লোকা যুষ্মান্ ধৃৎৱা তাডযিষ্যন্তি, ভজনালযে কারাযাঞ্চ সমর্পযিষ্যন্তি মম নামকারণাদ্ যুষ্মান্ ভূপানাং শাসকানাঞ্চ সম্মুখং নেষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု သရွွာသာမေတာသာံ ဃဋနာနာံ ပူရွွံ လောကာ ယုၐ္မာန် ဓၖတွာ တာဍယိၐျန္တိ, ဘဇနာလယေ ကာရာယာဉ္စ သမရ္ပယိၐျန္တိ မမ နာမကာရဏာဒ် ယုၐ္မာန် ဘူပါနာံ ၑာသကာနာဉ္စ သမ္မုခံ နေၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:12
31 अन्तरसन्दर्भाः  

anye lokAstasya dAseyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH|


nAnAsthAneSu mahAbhUkampo durbhikSaM mArI ca bhaviSyanti, tathA vyomamaNDalasya bhayaGkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyante|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuSmAnapi tADayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


kintu te mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yato yo mAM preritavAn taM te na jAnanti|


yihUdIyalokAH paulaM kuto'pavadante tasya vRttAntaM jJAtuM vAJchan sahasrasenApatiH pare'hani paulaM bandhanAt mocayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAzca samupasthAtum Adizya teSAM sannidhau paulam avarohya sthApitavAn|


tadA tasya mantraNAM svIkRtya te preritAn AhUya prahRtya yIzo rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


kintu zaulo gRhe gRhe bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNDalyA mahotpAtaM kRtavAn|


pazcAt he zaula he zaula kuto mAM tADayasi? svaM prati proktam etaM zabdaM zrutvA


tato heto ryUyaM prabhoranurodhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizeSato bhUpAlasya yataH sa zreSThaH,


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्