Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 nAnAsthAneSu mahAbhUkampo durbhikSaM mArI ca bhaviSyanti, tathA vyomamaNDalasya bhayaGkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 নানাস্থানেষু মহাভূকম্পো দুৰ্ভিক্ষং মাৰী চ ভৱিষ্যন্তি, তথা ৱ্যোমমণ্ডলস্য ভযঙ্কৰদৰ্শনান্যশ্চৰ্য্যলক্ষণানি চ প্ৰকাশযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 নানাস্থানেষু মহাভূকম্পো দুর্ভিক্ষং মারী চ ভৱিষ্যন্তি, তথা ৱ্যোমমণ্ডলস্য ভযঙ্করদর্শনান্যশ্চর্য্যলক্ষণানি চ প্রকাশযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 နာနာသ္ထာနေၐု မဟာဘူကမ္ပော ဒုရ္ဘိက္ၐံ မာရီ စ ဘဝိၐျန္တိ, တထာ ဝျောမမဏ္ဍလသျ ဘယင်္ကရဒရ္ၑနာနျၑ္စရျျလက္ၐဏာနိ စ ပြကာၑယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:11
8 अन्तरसन्दर्भाः  

aparaM dezasya vipakSo dezo rAjyasya vipakSo rAjyaM bhaviSyati, sthAne sthAne ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,


aparaJca kathayAmAsa, tadA dezasya vipakSatvena dezo rAjyasya vipakSatvena rAjyam utthAsyati,


kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuSmAn dhRtvA tADayiSyanti, bhajanAlaye kArAyAJca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAJca sammukhaM neSyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्