Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যদি মনুষ্যস্যেতি ৱদামস্তৰ্হি সৰ্ৱ্ৱে লোকা অস্মান্ পাষাণৈ ৰ্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সৰ্ৱ্ৱে দৃঢং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যদি মনুষ্যস্যেতি ৱদামস্তর্হি সর্ৱ্ৱে লোকা অস্মান্ পাষাণৈ র্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সর্ৱ্ৱে দৃঢং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယဒိ မနုၐျသျေတိ ဝဒါမသ္တရှိ သရွွေ လောကာ အသ္မာန် ပါၐာဏဲ ရှနိၐျန္တိ ယတော ယောဟန် ဘဝိၐျဒွါဒီတိ သရွွေ ဒၖဎံ ဇာနန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:6
13 अन्तरसन्दर्भाः  

tarhi yUyaM kiM draSTuM bahiragamata, kimekaM bhaviSyadvAdinaM? tadeva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinopi mahAn;


tasmAt nRpatistaM hantumicchannapi lokebhyo vibhayAJcakAra; yataH sarvve yohanaM bhaviSyadvAdinaM menire|


manuSyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviSyadvAdIti jJAyate|


kintu lokebhyo bibhyuH, yato lokaiH sa bhaviSyadvAdItyajJAyi|


kintu tairuktaM mahakAle na dharttavyaH, dhRte prajAnAM kalahena bhavituM zakyate|


tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|


ato he bAlaka tvantu sarvvebhyaH zreSTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviSyasi| asmAkaM caraNAn kSeme mArge cAlayituM sadA| evaM dhvAnte'rthato mRtyozchAyAyAM ye tu mAnavAH|


tataste mitho vivicya jagaduH, yadIzvarasya vadAmastarhi taM kuto na pratyaita sa iti vakSyati|


ataeva te pratyUcuH kasyAjJayA jAtam iti vaktuM na zaknumaH|


kintu phirUzino vyavasthApakAzca tena na majjitAH svAn pratIzvarasyopadezaM niSphalam akurvvan|


tato bahavo lokAstatsamIpam Agatya vyAharan yohan kimapyAzcaryyaM karmma nAkarot kintvasmin manuSye yA yaH kathA akathayat tAH sarvvAH satyAH;


tadA mandirasya senApatiH padAtayazca tatra gatvA cellokAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्