Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 sa Agatya tAn kRSIvalAn hatvA pareSAM hasteSu tatkSetraM samarpayiSyati; iti kathAM zrutvA te 'vadan etAdRzI ghaTanA na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স আগত্য তান্ কৃষীৱলান্ হৎৱা পৰেষাং হস্তেষু তৎক্ষেত্ৰং সমৰ্পযিষ্যতি; ইতি কথাং শ্ৰুৎৱা তে ঽৱদন্ এতাদৃশী ঘটনা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স আগত্য তান্ কৃষীৱলান্ হৎৱা পরেষাং হস্তেষু তৎক্ষেত্রং সমর্পযিষ্যতি; ইতি কথাং শ্রুৎৱা তে ঽৱদন্ এতাদৃশী ঘটনা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ အာဂတျ တာန် ကၖၐီဝလာန် ဟတွာ ပရေၐာံ ဟသ္တေၐု တတ္က္ၐေတြံ သမရ္ပယိၐျတိ; ဣတိ ကထာံ ၑြုတွာ တေ 'ဝဒန် ဧတာဒၖၑီ ဃဋနာ န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:16
24 अन्तरसन्दर्भाः  

tadanantaraM phalasamaya upasthite sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn preSayAmAsa|


tataste pratyavadan, tAn kaluSiNo dAruNayAtanAbhirAhaniSyati, ye ca samayAnukramAt phalAni dAsyanti, tAdRzeSu kRSIvaleSu kSetraM samarpayiSyati|


anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA teSAM nagaraM dAhayAmAsa|


anenAsau drAkSAkSetrapatiH kiM kariSyati? sa etya tAn kRSIvalAn saMhatya tatkSetram anyeSu kRSIvaleSu samarpayiSyati|


kintu mamAdhipatitvasya vazatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakSaM saMharata|


tataste taM kSetrAd bahi rnipAtya jaghnustasmAt sa kSetrapatistAn prati kiM kariSyati?


tataH pauैlabarNabbAvakSobhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSo'yogyAn darzayatha, etatkAraNAd vayam anyadezIyalokAnAM samIpaM gacchAmaH|


IzvareNa svIkIyalokA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yato'hamapi binyAmInagotrIya ibrAhImavaMzIya isrAyelIyaloko'smi|


patanArthaM te skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyoginaH karttuM teSAM patanAd itaradezIyalokaiH paritrANaM prAptaM|


tarhi vizvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


kenApi prakAreNa nahi| yadyapi sarvve manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstre yathA likhitamAste, atastvantu svavAkyena nirddoSo hi bhaviSyasi| vicAre caiva niSpApo bhaviSyasi na saMzayaH|


itthaM na bhavatu, tathA satIzvaraH kathaM jagato vicArayitA bhaviSyati?


kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|


tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? netthaM bhavatu; kintu pApaM yat pAtakamiva prakAzate tathA nidezena pApaM yadatIva pAtakamiva prakAzate tadarthaM hitopAyena mama maraNam ajanayat|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? netthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvedaM; kiJca lobhaM mA kArSIriti ced vyavasthAgranthe likhitaM nAbhaviSyat tarhi lobhaH kimbhUtastadahaM nAjJAsyaM|


tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu|


yuSmAkaM yAni zarIrANi tAni khrISTasyAGgAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaGgAni tAni mayApahRtya vezyAyA aGgAni kiM kAriSyante? tanna bhavatu|


parantu yIzunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|


tarhi vyavasthA kim Izvarasya pratijJAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbho'bhaviSyat|


kintu yenAhaM saMsArAya hataH saMsAro'pi mahyaM hatastadasmatprabho ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्