Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 athaikadA yIzu rmanidare susaMvAdaM pracArayan lokAnupadizati, etarhi pradhAnayAjakA adhyApakAH prAJcazca tannikaTamAgatya papracchuH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्राञ्चश्च तन्निकटमागत्य पप्रच्छुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথৈকদা যীশু ৰ্মনিদৰে সুসংৱাদং প্ৰচাৰযন্ লোকানুপদিশতি, এতৰ্হি প্ৰধানযাজকা অধ্যাপকাঃ প্ৰাঞ্চশ্চ তন্নিকটমাগত্য পপ্ৰচ্ছুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথৈকদা যীশু র্মনিদরে সুসংৱাদং প্রচারযন্ লোকানুপদিশতি, এতর্হি প্রধানযাজকা অধ্যাপকাঃ প্রাঞ্চশ্চ তন্নিকটমাগত্য পপ্রচ্ছুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထဲကဒါ ယီၑု ရ္မနိဒရေ သုသံဝါဒံ ပြစာရယန် လောကာနုပဒိၑတိ, ဧတရှိ ပြဓာနယာဇကာ အဓျာပကား ပြာဉ္စၑ္စ တန္နိကဋမာဂတျ ပပြစ္ဆုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 athaikadA yIzu rmanidarE susaMvAdaM pracArayan lOkAnupadizati, Etarhi pradhAnayAjakA adhyApakAH prAnjcazca tannikaTamAgatya papracchuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:1
10 अन्तरसन्दर्भाः  

tadAnIM yIzu rjananivahaM jagAda, yUyaM khaDgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


kayAjJayA tvaM karmmANyetAni karoSi? ko vA tvAmAjJApayat? tadasmAn vada|


aparaJca yIzu rdvAdazabhiH ziSyaiH sArddhaM nAnAnagareSu nAnAgrAmeSu ca gacchan izvarIyarAjatvasya susaMvAdaM pracArayituM prArebhe|


san pratyuktavAn sarvvalokAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagehe mandire cAzikSayaM|


yasmin samaye pitarayohanau lokAn upadizatastasmin samaye yAjakA mandirasya senApatayaH sidUkIgaNazca


te lokAnAM lokaprAcInAnAm adhyApakAnAJca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्