Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:47 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

47 tadA tasya buddhyA pratyuttaraizca sarvve zrotAro vismayamApadyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা তস্য বুদ্ধ্যা প্ৰত্যুত্তৰৈশ্চ সৰ্ৱ্ৱে শ্ৰোতাৰো ৱিস্মযমাপদ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা তস্য বুদ্ধ্যা প্রত্যুত্তরৈশ্চ সর্ৱ্ৱে শ্রোতারো ৱিস্মযমাপদ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ တသျ ဗုဒ္ဓျာ ပြတျုတ္တရဲၑ္စ သရွွေ ၑြောတာရော ဝိသ္မယမာပဒျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:47
13 अन्तरसन्दर्भाः  

te vismayaM gatvA kathitavanta etasyaitAdRzaM jJAnam AzcaryyaM karmma ca kasmAd ajAyata?


yIzunaiteSu vAkyeSu samApiteSu mAnavAstadIyopadezam AzcaryyaM menire|


tasyopadezAllokA AzcaryyaM menire yataH sodhyApakAiva nopadizan prabhAvavAniva propadideza|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathoेpAyaM mRgayAmAsuH, kintu tasyopadezAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|


atha vizrAmavAre sati sa bhajanagRhe upadeSTumArabdhavAn tato'neke lokAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm etasmai kathaM jJAnaM dattam?


tato ye lokA meSarakSakANAM vadanebhyastAM vArttAM zuzruvuste mahAzcaryyaM menire|


atha dinatrayAt paraM paNDitAnAM madhye teSAM kathAH zRNvan tattvaM pRcchaMzca mandire samupaviSTaH sa tAbhyAM dRSTaH|


tataH sarvve tasmin anvarajyanta, kiJca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putro na?


tadupadezAt sarvve camaccakru ryatastasya kathA gurutarA Asan|


tato yihUdIyA lokA AzcaryyaM jJAtvAkathayan eSA mAnuSo nAdhItyA katham etAdRzo vidvAnabhUt?


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdizat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्