Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tadA yIzustamuktavAn ayamapi ibrAhImaH santAno'taH kAraNAd adyAsya gRhe trANamupasthitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদা যীশুস্তমুক্তৱান্ অযমপি ইব্ৰাহীমঃ সন্তানোঽতঃ কাৰণাদ্ অদ্যাস্য গৃহে ত্ৰাণমুপস্থিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদা যীশুস্তমুক্তৱান্ অযমপি ইব্রাহীমঃ সন্তানোঽতঃ কারণাদ্ অদ্যাস্য গৃহে ত্রাণমুপস্থিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါ ယီၑုသ္တမုက္တဝါန် အယမပိ ဣဗြာဟီမး သန္တာနော'တး ကာရဏာဒ် အဒျာသျ ဂၖဟေ တြာဏမုပသ္ထိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:9
15 अन्तरसन्दर्भाः  

tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavAre na mocayitavyA?


pazyatetthaM zeSIyA lokA agrA bhaviSyanti, agrIyA lokAzca zeSA bhaviSyanti|


he pitar ibrAhIm anugRhya aGgulyagrabhAgaM jale majjayitvA mama jihvAM zItalAM karttum iliyAsaraM preraya, yato vahnizikhAtohaM vyathitosmi|


tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mRtalokAnAM kazcit teSAM samIpaM yAti tarhi te manAMsi vyAghoTayiSyanti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|


ataeva sA pratijJA yad anugrahasya phalaM bhavet tadarthaM vizvAsamUlikA yatastathAtve tadvaMzasamudAyaM prati arthato ye vyavasthayA tadvaMzasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavizvAsena tatsambhavAstAnapi prati sA pratijJA sthAsnurbhavati|


tasmAd khrISTena yIzunevrAhIma AzI rbhinnajAtIyalokeSu varttate tena vayaM pratijJAtam AtmAnaM vizvAsena labdhuM zaknumaH|


kiJca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijJayA sampadadhikAriNazcAdhve|


ato ye vizvAsAzritAsta evebrAhImaH santAnA iti yuSmAbhi rjJAyatAM|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्