Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদ্ দৃষ্ট্ৱা সৰ্ৱ্ৱে ৱিৱদমানা ৱক্তুমাৰেভিৰে, সোতিথিৎৱেন দুষ্টলোকগৃহং গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদ্ দৃষ্ট্ৱা সর্ৱ্ৱে ৱিৱদমানা ৱক্তুমারেভিরে, সোতিথিৎৱেন দুষ্টলোকগৃহং গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒ် ဒၖၐ္ဋွာ သရွွေ ဝိဝဒမာနာ ဝက္တုမာရေဘိရေ, သောတိထိတွေန ဒုၐ္ဋလောကဂၖဟံ ဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:7
11 अन्तरसन्दर्भाः  

tataste taM gRhItvA tena kSetrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,


yUyamapi mama drAkSAkSetraM yAta, yuSmabhyamahaM yogyabhRtiM dAsyAmi, tataste vavrajuH|


phirUzinastad dRSTvA tasya ziSyAn babhASire, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMkte?


tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH eSa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMkte|


kintu sakkeyo daNDAyamAno vaktumArebhe, he prabho pazya mama yA sampattirasti tadarddhaM daridrebhyo dade, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kiJcit mayA gRhItaM tarhi taccaturguNaM dadAmi|


tasmAt kAraNAt caNDAlAnAM pApilokAnAJca saGge yUyaM kuto bhaMgdhve pivatha ceti kathAM kathayitvA phirUzino'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArebhire|


tataH paraM mAnavasuta AgatyAkhAdadapivaJca tasmAd yUyaM vadatha, khAdakaH surApazcANDAlapApinAM bandhureko jano dRzyatAm|


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavet tarhi enaM spRzati yA strI sA kA kIdRzI ceti jJAtuM zaknuyAt yataH sA duSTA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्