Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:38 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

38 yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kuzalaM sarvvocce jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যো ৰাজা প্ৰভো ৰ্নাম্নাযাতি স ধন্যঃ স্ৱৰ্গে কুশলং সৰ্ৱ্ৱোচ্চে জযধ্ৱনি ৰ্ভৱতু, কথামেতাং কথযিৎৱা সানন্দম্ উচৈৰীশ্ৱৰং ধন্যং ৱক্তুমাৰেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যো রাজা প্রভো র্নাম্নাযাতি স ধন্যঃ স্ৱর্গে কুশলং সর্ৱ্ৱোচ্চে জযধ্ৱনি র্ভৱতু, কথামেতাং কথযিৎৱা সানন্দম্ উচৈরীশ্ৱরং ধন্যং ৱক্তুমারেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယော ရာဇာ ပြဘော ရ္နာမ္နာယာတိ သ ဓနျး သွရ္ဂေ ကုၑလံ သရွွောစ္စေ ဇယဓွနိ ရ္ဘဝတု, ကထာမေတာံ ကထယိတွာ သာနန္ဒမ် ဥစဲရီၑွရံ ဓနျံ ဝက္တုမာရေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:38
21 अन्तरसन्दर्भाः  

yo yihUdIyAnAM rAjA jAtavAn, sa kutrAste? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|


agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAneti jagaduH paramezvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


pazyata yuSmAkaM vAsasthAnAni procchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabho rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|


vizvAsena sapuNyIkRtA vayam IzvareNa sArddhaM prabhuNAsmAkaM yIzukhrISTena melanaM prAptAH|


tadarthaM yaH svakIyecchAyAH mantraNAtaH sarvvANi sAdhayati tasya manorathAd vayaM khrISTena pUrvvaM nirUpitAH santo'dhikAriNo jAtAH|


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugRhItavAn,


yata Izvarasya nAnArUpaM jJAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAzyate tadarthaM sa yIzunA khrISTena sarvvANi sRSTavAn|


khrISTayIzunA samite rmadhye sarvveSu yugeSu tasya dhanyavAdo bhavatu| iti|


kruze pAtitena tasya raktena sandhiM vidhAya tenaiva svargamarttyasthitAni sarvvANi svena saha sandhApayituJcezvareNAbhileSe|


anAdirakSayo'dRzyo rAjA yo'dvitIyaH sarvvajJa Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| Amen|


tatastai rviSayaiste yanna svAn kintvasmAn upakurvvantyetat teSAM nikaTe prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanataziraso nirIkSitum abhilaSanti te viSayAH sAmprataM svargAt preSitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpe susaMvAdapracArayitRbhiH prAkAzyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्