Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 tatonya Agatya kathayAmAsa, he prabho pazya tava yA mudrA ahaM vastre baddhvAsthApayaM seyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততোন্য আগত্য কথযামাস, হে প্ৰভো পশ্য তৱ যা মুদ্ৰা অহং ৱস্ত্ৰে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততোন্য আগত্য কথযামাস, হে প্রভো পশ্য তৱ যা মুদ্রা অহং ৱস্ত্রে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတောနျ အာဂတျ ကထယာမာသ, ဟေ ပြဘော ပၑျ တဝ ယာ မုဒြာ အဟံ ဝသ္တြေ ဗဒ္ဓွာသ္ထာပယံ သေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:20
10 अन्तरसन्दर्भाः  

anantaraM ya ekAM poTalikAM labdhavAn, sa etya kathitavAn, he prabho, tvAM kaThinanaraM jJAtavAn, tvayA yatra noptaM, tatraiva kRtyate, yatra ca na kIrNaM, tatraiva saMgRhyate|


yAtrAkAle nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutetyAdideza|


tataH sa uvAca, tvaM paJcAnAM nagarANAmadhipati rbhava|


tvaM kRpaNo yannAsthApayastadapi gRhlAsi, yannAvapastadeva ca chinatsi tatohaM tvatto bhItaH|


aparaJca tarumUle'dhunApi parazuH saMlagnosti yastaruruttamaM phalaM na phalati sa chidyate'gnau nikSipyate ca|


aparaJca mamAjJAnurUpaM nAcaritvA kuto mAM prabho prabho iti vadatha?


tataH sa pramItaH zmazAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mocayitvA tyajatainaM|


sthApitavastrANi mastakasya vastraJca pRthak sthAnAntare sthApitaM dRSTavAn|


ato yaH kazcit satkarmma karttaM viditvA tanna karoti tasya pApaM jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्