Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tataH sa uvAca tvamuttamo dAsaH svalpena vizvAsyo jAta itaH kAraNAt tvaM dazanagarANAm adhipo bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ স উৱাচ ৎৱমুত্তমো দাসঃ স্ৱল্পেন ৱিশ্ৱাস্যো জাত ইতঃ কাৰণাৎ ৎৱং দশনগৰাণাম্ অধিপো ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ স উৱাচ ৎৱমুত্তমো দাসঃ স্ৱল্পেন ৱিশ্ৱাস্যো জাত ইতঃ কারণাৎ ৎৱং দশনগরাণাম্ অধিপো ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး သ ဥဝါစ တွမုတ္တမော ဒါသး သွလ္ပေန ဝိၑွာသျော ဇာတ ဣတး ကာရဏာတ် တွံ ဒၑနဂရာဏာမ် အဓိပေါ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:17
14 अन्तरसन्दर्भाः  

tadAnIM tasya prabhustamuvAca, he uttama vizvAsya dAsa, tvaM dhanyosi, stokena vizvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


yaH kazcit kSudre kAryye vizvAsyo bhavati sa mahati kAryyepi vizvAsyo bhavati, kintu yaH kazcit kSudre kAryye'vizvAsyo bhavati sa mahati kAryyepyavizvAsyo bhavati|


tadA prathama Agatya kathitavAn, he prabho tava tayaikayA mudrayA dazamudrA labdhAH|


dvitIya Agatya kathitavAn, he prabho tavaikayA mudrayA paJcamudrA labdhAH|


tasmAn mama rAjye bhojanAsane ca bhojanapAne kariSyadhve siMhAsaneSUpavizya cesrAyelIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhve|


kintu yo jana Antariko yihUdI sa eva yihUdI aparaJca kevalalikhitayA vyavasthayA na kintu mAnasiko yastvakchedo yasya ca prazaMsA manuSyebhyo na bhUtvA IzvarAd bhavati sa eva tvakchedaH|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|


khrISTena yIzunA yad anantagauravasahitaM paritrANaM jAyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaM teSAM nimittaM sarvvANyetAni sahe|


yato vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tena yIzukhrISTasyAgamanasamaye prazaMsAyAH samAdarasya gauravasya ca yogyatA prAptavyA|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्