Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:43 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 tatastatkSaNAt tasya cakSuSI prasanne; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlokya sarvve lokA IzvaraM prazaMsitum Arebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ততস্তৎক্ষণাৎ তস্য চক্ষুষী প্ৰসন্নে; তস্মাৎ স ঈশ্ৱৰং ধন্যং ৱদন্ তৎপশ্চাদ্ যযৌ, তদালোক্য সৰ্ৱ্ৱে লোকা ঈশ্ৱৰং প্ৰশংসিতুম্ আৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ততস্তৎক্ষণাৎ তস্য চক্ষুষী প্রসন্নে; তস্মাৎ স ঈশ্ৱরং ধন্যং ৱদন্ তৎপশ্চাদ্ যযৌ, তদালোক্য সর্ৱ্ৱে লোকা ঈশ্ৱরং প্রশংসিতুম্ আরেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တတသ္တတ္က္ၐဏာတ် တသျ စက္ၐုၐီ ပြသန္နေ; တသ္မာတ် သ ဤၑွရံ ဓနျံ ဝဒန် တတ္ပၑ္စာဒ် ယယော်, တဒါလောကျ သရွွေ လောကာ ဤၑွရံ ပြၑံသိတုမ် အာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:43
30 अन्तरसन्दर्भाः  

etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM|


tadanantaram andhakhaJcalokAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


mAnavA itthaM vilokya vismayaM menire, IzvareNa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASire ca|


eSu vAkyeSu kathiteSu tasya vipakSAH salajjA jAtAH kintu tena kRtasarvvamahAkarmmakAraNAt lokanivahaH sAnando'bhavat|


aparaM jaitunAdrerupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,


tataH sa tasyAH samIpe sthitvA jvaraM tarjayAmAsa tenaiva tAM jvaro'tyAkSIt tataH sA tatkSaNam utthAya tAn siSeve|


tasmAt sarvve vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramezvaraM dhanyaM proditAH|


Izvarasya mahAzaktim imAM vilokya sarvve camaccakruH; itthaM yIzoH sarvvAbhiH kriyAbhiH sarvvairlokairAzcaryye manyamAne sati sa ziSyAn babhASe,


kathAmetAM zruvA te kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvaronyadezIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


yathA te mayi vizvasya pavitrIkRtAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teSAM jJAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM teSAM samIpaM tvAM preSyAmi|


yadaghaTata tad dRSTA sarvve lokA Izvarasya guNAn anvavadan tasmAt lokabhayAt tau daNDayituM kamapyupAyaM na prApya te punarapi tarjayitvA tAvatyajan|


kintu yUyaM yenAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucito vaMzo rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्