Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:37 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 nAsaratIyayIzuryAtIti lokairukte sa uccairvaktumArebhe,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 নাসৰতীযযীশুৰ্যাতীতি লোকৈৰুক্তে স উচ্চৈৰ্ৱক্তুমাৰেভে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 নাসরতীযযীশুর্যাতীতি লোকৈরুক্তে স উচ্চৈর্ৱক্তুমারেভে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 နာသရတီယယီၑုရျာတီတိ လောကဲရုက္တေ သ ဥစ္စဲရွက္တုမာရေဘေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 nAsaratIyayIzuryAtIti lOkairuktE sa uccairvaktumArEbhE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:37
11 अन्तरसन्दर्भाः  

tena taM nAsaratIyaM kathayiSyanti, yadetadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|


sa lokasamUhasya gamanazabdaM zrutvA tatkAraNaM pRSTavAn|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayorvazIbhUtastasthau kintu sarvvA etAH kathAstasya mAtA manasi sthApayAmAsa|


pazcAt philipo nithanelaM sAkSAtprApyAvadat mUsA vyavasthA granthe bhaviSyadvAdinAM grantheSu ca yasyAkhyAnaM likhitamAste taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


aparam eSa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijJApanaM likhitvA pIlAtastasya kruzopari samayojayat|


ato he isrAyelvaMzIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIzurIzvarasya manonItaH pumAn etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdeva pratipAditavAn iti yUyaM jAnItha|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIzukhrISTaH kruze yuSmAbhiravidhyata yazcezvareNa zmazAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuSmAkaM sammukhe prottiSThati|


tenoktametat, saMzroSyAmi zubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadine tava| pazyatAyaM zubhakAlaH pazyatedaM trANadinaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्